Malgā plates of Sāmanta Indrarāja EpiDoc Encoding Amandine Wattelier-Bricout intellectual authorship of edition Amandine Wattelier-Bricout DHARMA Aubervilliers DHARMA_INSEI33_41

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Amandine Wattelier-Bricout.

2019-2025
DHARMAbase

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_idListMembers_v01.xml file.

Creation of the file

pālanīyātunu modanīya ca. yaś cemoāṁ datti vilopam āpādayiṣyat sapañcabhir mahāpātakaiḥ saha saṁyukta syaāt

bahubhir vasudhā bhukvā rājānebhiḥ sagarājdibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalaṁ saṣṭivariṣa–sahasrāṇi svarge modati bhūmidaḥ Ācchettā cānumantā ca ttāny eva narake vaseT sva-dattāṁ para-dattāṁ vā yo haretia vasundharām kapilā-śata-ghā tīnām enasā pratipadyate khila-bhugnā tu yā bhuūmir yā ca bhuktā daśāpareā śatavant tu yā bhuktā na rājā hanrtum arahati Āsphoṭayanti pitaraḥ pravalgantai pitāmahā tvam eko 'smiat-kule jātāaḥ sa mattranas trātā bhaviṣyati prāpsyase vipulān bhogān pūrva-datteasya tat phalaṁ punar dehīti dānābhid dhi punar bhogī bhaviṣyasi Iha-loka-kr̥taṁ karma tat paratropiabhujyatie tala-siktasya vr̥kṣasya phalaṁ śākhāsu dr̥śyate

likhitan ca rājaputtātra-devena

Feudatory ruler but we don't know under which dynasty. Set of three plates. Script about the first half of the seventh century? check if it matches INSDaksinaKosala00018 ?