Plate of Govindracandra of Vikrama-saṁvat 1182 EpiDoc Encoding Amandine Wattelier-Bricout intellectual authorship of edition Amandine Wattelier-Bricout DHARMA Aubervilliers DHARMA_INSEI4_11

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Amandine Wattelier-Bricout.

2019-2025
DHARMAbase

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_idListMembers_v01.xml file.

Creation of the file

bhavanti cātra puṇya-ślokāḥ.

bhūmiṁ yaḥ pratigr̥hṇāti yaś ca bhūmiṁ prayacchati. Ubhau tau puṇya-karmmāṇau niyataṁ svargga-gāminau. śaṅkhaṁ bhadrāsanaṁ chchatraṁ varāśvā vara-vāraṇāḥ. bhūmi-dānasya cihnāṇi phalaṁ etat purandara. sarvvān etān bhāvinaḥ pārthivendrān bhūyo bhūyo yācate rāmabhadraḥ. sāmānyo 'yaṁ dharmma-setur nr̥pāṇāṁ kāle kāle pālanīyo bhavadbhiḥ. vbahubhir vvasudhā bhuktā rājabhiḥ sagarādibhiḥ. yasya yasya yadā bhūmis tasya tasya tadā phalam. sva-dattāṁ para-dattāṁ vā yo hareta vasundharām sa viṣṭhāyāṁ kr̥mir bhūtvā pitr̥bhiḥ saha majjati

One example of a particular authorship of the final stanzas : "sacred verses".

A99-101