The inscription records the gift of a gold crown and a necklace set with rubies, sapphires, diamonds and pearls to the image of Mahākāḷattu-Mahādēvar on the occasion of the abhishēka (consecration) of the god, by Kāri Puliyaṉ alias Śōḻamārāyaṉ of Paḻuvūr in Kuṉṟa-kūṟṟam.
                    svasti śrī jake
                    saripanma
vatu kuṉṟakkūṟṟattup
                    
paḻuvūrk kāri puliyaṉāna
                    
coḻamārāyan śrīmahākāḷa
                    
ttu mahādevarai Abhiṣe
                    kaM ce
tiṉa māṇikkam Aṟupa
                    
tiṉoṭiraṇṭāl maṟṟai
                    
maratakamor· Aimpatta
                    
ñcāl vaiyyam me
                    
ṇum Eṇiṟ cer vayi
                    
rammor nālpatte
                    
ṭṭāl Iruṉūṟṟiṉmel
                    
Irupattāṟu muttālāṇi
                    
ppoṉ Eṇpatiṉāl
                    samain=ta tenpar Ampa
                    
r mākāḷattem Āti co
                    
ti koṇaṟṟiṉ piṟaic
                    
cūṭa koḷikkoṉ
                    
coḻamārāyan kuṭutta
                    
maṇimuṭiyey 
matakey māṇikkam pa
ṉañcu veṇmuttu
                    
Aṟupattu ṉālumā
                    
m panniraṇṭu mikkamāti
                    
ṭivuṭaivayiram Irupa
                    
tu munṟu muppattu mu
ḻañcey Eṭṭu mañc
mālaiyum Ampar mā
                    
ṟku kkuṭutta ka
mataku poyyāme
                    
puliyan coḻamā
                    
vanvaṭa virācciraiya
                    
kamcūḻnteyā 
ceytu kuṭutten
                    
ta
raṇarāyan Araṅka
                    
r mātevanen I
                     dharmmaM rakṣittār 
Digital edition of SII 13.86 by