This inscription in Vaṭṭeḻuttu characters is dated in the 35th year of the reign of a king whose name is not mentioned; but he may be assumed to be identical with the Māṟañjaḍaiyaṉ for whom high regnal years have been found. It records the gift of sheep by a certain Pāradāyaṉ Śēnda[ṉāgaṉ] of Pāppār-irukkai in Vēḷā-nāḍu for a lamp to be burnt in the temple of Tiruppōttuḍaiyāḷvār at Iḷaṅgōykkuḍi, a brahmadēya in Muḷḷi-nāḍu.
                    svasti śrī 
yāṇṭu mup
                    
pattaiñcu
                    
Ivvāṇṭu
                    
veḷānāṭ
                    
ṭup pāppā
                    
rirukkai
                    
p pāratāyaṉ
                    
centa
muḷḷi nā
                    
ṭṭup pi
                    
ramateya
                    
m Iḷaṅ
                    
koykku
                    
ṭit tiru
ttuṭaiyāḷ
                    
vār Akanāḻi
                    
kaiyār munnū
                    
ṟṟuvañcen
                    
taṉumāṉa na
                    
kkañcaka
                    
la civaṉu
                    
m vacam
                    
tiruppo
                    
ttuṭaiyā
                    
ḷvārkku
                    
vaicca ti
                    
runontā
                    
viḷakku
                    
Oṉṟukku
                    
nicati U
                    
ḻakku ney
                    
Aṭṭa vaic
cāvāmuvā
rāṭu Aimpatu
                    
Ivai koṇṭu
                    
cantirāti 
tavaṟ coti
                    
viḷakkerip
                    
patu 
ḷaṅkoykkuṭi
                    
capai vāriyarum
                    
paṉmāyecuva
                    
rarum rakṣai
                    
yāka vaittatu
                    
Digital edition of SII 14.36 by