The first portion of this record consists of a string of birudas in Sanskrit which describe the family, character and achievements of Kōpperuñjiṅgadēva. The concluding portion is in Tamil and contains an order of the chief issued, through his officer Nīlagaṅgaraiyar, to the residents of Āṟṟūr remitting, in favour of the god Āḷuḍaiya-Nāyaṉār, from the 5th year of the chief's rule, the tax aripāḍikāval excluding kāvalpēṟu, on their village which was hitherto collected by the king. In the Sanskrit portion the chief is called Pallavakula-pārijāta, Kāḍavakula-chūḍāmaṇi, Avanipālana-jāta, etc. He claims supremacy over the Chōḷa, Pāṇḍya, Chēdi, Karṇāṭa and Āndhra kings. The chief's conflict with Gaṇḍagōpāla and the extent of his dominions are indicated by the titles ‘Gaṇḍa-bhaṇḍāraGaṇḍapeṇḍāra - Ed].-luṇṭāka’ Kshīrāpagādakshiṇanāyaka, Kāvērī-kāmuka and Peṇṇānadī-nātha. The title ‘Khaḍgamalla’ corresponding to the Tamil ‘Vāḷvalla’ explains the heroism, while the epithets ‘Bhāratamalla’ and ‘Sāhityaratnākara’ describe the cultural attainments of the chief. His connection with Mallai i.e., Mahābalipuram and Conjeeveram is indicated by the titles Mallāpuri-vallabhaMallai-vēndaṉ in No. 128 below.Kāñchīpurī-kānta.Kāñchī-Nāyaka in a record from Tirupati.
The officer Nīlagaṅgaraiyar, from the title piḷḷaiyār applied to him, appears to have been a favourite and important officer of Kōpperuñjiṅgadēva. Three generations of Nīlagaṅgaraiyars are known, viz., (l) Kulōttuṅgaśōḻa Kaṇṇappaṉ Nallanāyaṉār Pañchanadivāṇaṉ Nīlagaṅgaraiyar (16th year of Kulōttuṅga-Chōḷa 111),A.R. No. 2 of 1911.A.R. No. 4 of 1911.A.R. No. 306 of 1909.A.R. Nos. 3, 5 and 11 of 1911.
Aripāḍikāval may be explained as a tax payable in kind to the king for protection.
svasti śrīḥ
tribhuvanabhūpāḷanāyakassamastabhuvana bhūpaticūḍāmaṇi pādapiṭhapratiṣṭhitapādapaṁkajaścoḷapratiṣṭhācāryyaḥ pāṇḍyamaṇḍaladaṇḍadharastoṇḍīramaṇḍalapuṇḍarīkamārttā
ṇḍaḥ karṇṇāṭārṇṇavakuMbhasaMbhavaḥ Āndhrasindhumandhācalaścedirājagiridurgganighāta bheribhāṁkāraḥ pararājaghaṭṭanagharaṭṭaḥ paragaṇḍakaṇṭhīrava
khaḍgamallaḥ pallavakulapārijātaḥ kāṭavakulacūḍāmaṇiravanipālanajāto maṁgalanila yo viravino
vallabhaḥ kāñcīpurīkāntaḥ kāberīkāmukaḥ kṣīrāpagādakṣiṇa nāyakaḥ peṇṇānadīnāthaḥ kanakasabhāpatisabhāsarvakāryyasa
puragopurasālapūjā mācandratāramavilāntu dadau vidhātuM
karagrāhiṇi bhūtadhātriM
kopperuñciṅkaṉ Olai svasti śrī
Āṟṟūr Ūravarkku
niṉaippu
taṅkaḷūr Aiñcāvatu Āṭimāsamutal Āḷuṭaiyanāyaṉārkkut tevatāṉamāka
Aṉaittāyaṅkaḷum Uṭpaṭa tevar tirumukam kuṭuttaruḷiṉapaṭiye Ūr kāvalppe
koḷḷum kāvalppeṟu nīkki nāṅkaḷ koḷḷakkaṭava Arippāṭikāval
Āḷuṭaiyanāyaṉārkku nirvārttuk kuṭuttom
koyilile kalluveṭṭivittuk koḷvate
piḷḷaiyār pañcanativāṇaṉāṉa nilakaṅkarayar śāsaṉappaṭi kalveṭṭiyatu poṉ
Digital edition of SII 12.120 by