The title ‘Avaṉiyāḷappiṟandāṉ’ is also found in the present record dated in the 4th year. It states that Aṇiyaṉ Mūvēndaraiyaṉ from whom Kuṉṟameḍuttāṉ Vāṇādhirājaṉ had purchased lands in Kuḷattūr alias Śōḻagaṅganallūr, Koṟṟavilli and Teṉṉavamahādēvī, for providing worship and offerings to the god Subrahmaṇya-Piḷḷaiyār set up in the temple of Aḻagiya-Nāyaṉār at Tiruvāmāttūr by Uḍaiyāṉ Vairādhirājaṉ, remitted certain taxes such as pāḍi-kāval, kāśāyam etc., for the welfare of Kōpperuñjiṅga (dēvar).
Kuḷattūr and Teṉṉavamahādēvī may be identified with the villages of the same name in the Villupuram taluk. Koṟṟavilli seems to have changed its name and is not easily identifiable.
svasti śrī sakalabhuvaṉaccakravattikaḷ Avaṉiyāḷappiṟantāṉ kopperuñciṅkadevarkku
yāṇṭu 4
Aḻakiyanāyaṉār koyilil pātirimarutattūruṭaiyāṉ kuṉṟameṭuttāṉ vāṇādhirājaṉ Uṭaiyāṉ vairādhi
rājaṉ Eḻuntaruḷivitta subrahmaṇyappiḷḷaiyārkku nam pakkal
lam patiṉantumāvum tirunandavaṉattukkuk koṟṟamahādevi melkoṟṟil
nilam Añcumāvum Āka nilam Irupatu mā
ttu devar tirumeṉikku naṉṟākap pūjaiyun tiruppaṭimāṟṟuñ celuttuvatāka Udakam paṇṇikkuṭutteṉ
ccūlakkallu nāṭṭit tirumāḷikaiyile kallum veṭṭik koḷvatu
Digital edition of SII 12.142 by