SII 13.114: original edition by G.V. Srinivasa Rao No. 114. (A.R. No. 133 of 1914.) ON THE SAME WALL. author of digital edition Emmanuel Francis DHARMA Paris, CEIAS DHARMA_INSSIIv13p0i0114 DHARMAbase

This seems to be an inscription of Sundara-Chōḷa. The details of the date given, viz., Mithuna, Wednesday, Svāti, correspond to A.D. 961, May 29. This records an undertaking given by the Peruṅguṟi-sabhai of Śrīkaṇṭha-chaturvēdimaṅgalam who held their sitting on the hill of Tiruveṟumbiyūr-Āḻvār, that they would not confiscate the property (dēvasvam) of the temple on grounds of default in the payment of taxes, as the temple was not bound to pay any kind of taxes. The assembly also declared that they would ostracise such a person as suggested, ordered or himself made the confiscation, and would treat him as “an annoyance to the village,” besides making him liable for fine at the hands of the Māhēśvaras.

Further conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions) Conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions)

svasti śrī . kovirājakecaripaṉmaṟkku yāṇṭu Añcāvatu teṉka rai brahmateyam śrīkaṇṭaścaturvvetimaṅkalattup peruṅkuṟi ssa⌈ bhaiyom Ivvāṭṭai mithunanāyiṟṟu budhaṉkiḻamai peṟṟa cotiṉā ṉṟu Ivvūrt tiruveṟumpiyūrāḻvār tirumalaiyiṉmele yiruntu dharmmiceytu peruṅkuṟi kūṭṭak kuṟaivaṟak kūṭiyiruntu paṇippaṇiyāl paṇittu sabhaiyom vyavastai ceytaparicāvatu . Ittiruveṟumpiyūrā ḻvār Epperpaṭṭa Iṟaiyum kaṭavarallāmaaiyil Itdevassvam Eppe rppaṭṭatum sabhaiyom koḷḷappeṟātomākavum Itdevassvam ko ḷvomeṉṟāṉaiyum koḷḷa ssabhaiyil paṇittāṉaiyum koṇṭānai yum Anyonyasahāsam varjjippatākavum grahatāṭakaścaitu va ṇṇārappāṟai yiṭuvomākavum piṉṉaiyum grāmakaṇṭakar Āvārākavum Itdevasvam koḷḷa paṇittānaiyum koṇṭānaiyum paṉmāhe śvararey tāmeṇṭu koviṉukku tāmeṇṭumtanai poṉ perppo maṉṟuvatākavum perppoṉ maṉṟiyum daṇḍamiṭṭum miṟaiyili Iṟuppittum piṉṉaiyum Ittevasvam Epperppaṭṭatuṅ koḷḷāmey kāk kappeṟuvatākavum Ipparicoṭṭi candrādittavat niṟkka vyavastaiceytu vyavastāpatraM Ittevarkkuc ceytukuṭuttom peruṅku ṟi sabhaiyom IvyavasdhāpatraM Ivvāṇṭu śrīkoyilil vārice ykiṉṟa sabhaivāriyarey Ivyavastai Iśrīvinattile śilāle khai ceyyappeṟuvārāka paṇippaṇiyālp paṇittu kuṭuttom pe ruṅkuṟisabhaiyom sabhaiyār paṇittaruḷa Eḻutineṉ Ivvūr madhyasta dharmmapriyanāṉa kalivicaiyaṉ taruṇentucekaraṉeṉ Ivai yeṉ Eḻuttu .

Digital edition of SII 13.114 by converted to DHARMA conventions by Emmanuel Francis.

56-57 114