This seems to be an inscription of Sundara-Chōḷa. The details of the date given, viz., Mithuna, Wednesday, Svāti, correspond to A.D. 961, May 29. This records an undertaking given by the Peruṅguṟi-sabhai of Śrīkaṇṭha-chaturvēdimaṅgalam who held their sitting on the hill of Tiruveṟumbiyūr-Āḻvār, that they would not confiscate the property (dēvasvam) of the temple on grounds of default in the payment of taxes, as the temple was not bound to pay any kind of taxes. The assembly also declared that they would ostracise such a person as suggested, ordered or himself made the confiscation, and would treat him as “an annoyance to the village,” besides making him liable for fine at the hands of the Māhēśvaras.
svasti śrī jakecaripaṉmaṟkku yāṇṭu Añcāvatu teṉka
rai brahmateyam śrīkaṇṭaścaturvvetimaṅkalattup peruṅkuṟi ssa⌈
bhaiyom Ivvāṭṭai mithunanāyiṟṟu budhaṉkiḻamai peṟṟa cotiṉā
ṉṟu Ivvūrt tiruveṟumpiyūrāḻvār tirumalaiyiṉmele yiruntu dharmmi ⌈
ceytu peruṅkuṟi kūṭṭak kuṟaivaṟak kūṭiyiruntu paṇippaṇiyā
paṇittu sabhaiyom vyavastai ce
ḻvār Epperpaṭṭa Iṟaiyum kaṭavarallāmtdevassvam Eppe
rppaṭṭatum sabhaiyom koḷḷappeṟātomākavum Itdevassvam ko
ḷvomeṉṟāṉaiyum koḷḷa ssabhaiyil paṇittāṉaiyum koṇṭānai
yum Anyonyasahāvāsam varjjippatākavum grahatāṭakaścaitu va
ṇṇārappāṟai yiṭuvomākavum piṉṉaiyum grāmakaṇṭakar Āvārākavum
Itdevasvam koḷḷa paṇittānaiyum koṇṭānaiyum paṉmāhe
śvararey tāmeṇṭu koviṉukku tāmeṇṭumtanai poṉ perppo
ṉ daṇḍamiṭṭum miṟaiyili Iṟuppittum
piṉṉaiyum Ittevasvam Epperppaṭṭatuṅ koḷḷāmey kāk
kappeṟuvatākavum Ipparicoṭṭi candrādittavat niṟkka vyavastai ⌈
ceytu vyavastāpatraM Ittevarkkuc ceytukuṭuttom peruṅku
ṟi sabhaiyom IvyavasdhāpatraM Ivvāṇṭu śrīkoyilil vārice
ykiṉṟa sabhaivāriyarey Ivyavastai Iśrīvimānattile śilāle
khai ceyyappeṟuvārāka paṇippaṇiyālp paṇittu kuṭuttom pe
ruṅkuṟisabhaiyom sabhaiyār paṇittaruḷa Eḻutineṉ Ivvūr madhyasta
ṉ dharmmapriyanāṉa kalivicaiyaṉ taruṇentucekaraṉeṉ Ivai yeṉ Eḻuttu
Digital edition of SII 13.114 by