This records an agreement given, in consideration of a lump amount received from the donor, by the peruṅguṟi-sabhai of Śrīkaṇṭha-chaturvēdimaṅgalam who had assembled in the (hall called) Tiruchchitrakūḍam at the village, remitting the payment of the tax due on 4 mā of land endowed by a resident of the village named Tiruppēr Bālāśiriyaṉ Mādhavaṉ Subrahmaṇyaṉ for the daily feeding of a Brāhmaṇa versed in the Vēdas in the feeding-house attached to the temple of Tiruveṟumbiyūr-Āḻvār on the hill. This is one of the 6 inscriptions of the place assigned to Āditya I on the basis of which the dates have been calculated by the late Mr. L.D.Swamikannu Pillai (M.E.R. for 1915, Appendix F) with five possible English equivalents in the period of his reign. But it has been shown above under No. 110 that they may, with greater probability, be referred to the reign of Gaṇḍarāditya of Sundara-Chōḷa.
svasti śrī jakecaripaṉmaṟkku yāṇṭu 6brahmadeyam śrīkaṇṭa caturvvedimaṅkalattup peruṅkuṟi sabhai
yom Ivvāṇṭu makaranāyaṟṟu cevvāykkiḻamai peṟṟa cotināṉṟu pakal Ivvūr tiruccitrakūṭattey dhanmi ceytu peruṅ
kuṟi kūṭṭakvyavasthai cemādhava
ṉ subrahmaṇyaṉ Arici Irunāḻiyum kāykaṟi Oṉṟum ne
kāyamilaiy pākku Iraṇṭum Ipparicu tiruveṟumpiyūrāḻvār tirumalaimel cattirattil vedam vallāṉoru brāhmaṇaṉu
kku candrādittavaṟ Uṇṇa Ivaṉ vaitta nilamāvaṉa śrīkaṇṭavāykkāluku meṟkku Iraṇṭāṅkaṇṇāṟṟu pā
lāṟṟukku teṟkku muṉṟām pāṭakam māṟaṅ kaṭampaṉ Uḷḷiṭṭa dvādaśakkattu teṟkkaṭaiya muṉṟu māvum śrīkaṇṭavāykkālukku kiḻakku
Eḻāṅkaṇṇāṟṟu palāṟṟukku teṟkku muṉṟām pāṭakam pākaḷūrāṉuḷḷiṭṭa dvādaśakkattu vaṭakkaṭaiya muṉṟu māvilk kiḻakkaṭaiya Oru
māvum Āka nāṉmā cecandrādittavat Iṟaiyiliyāka Ivaṉiṭai Emmilicainta Iṟaidravya maṟakkoṇṭu candrādittavat I
tomākavum Iṉṉilam Iṟaikāṭṭap paṇittāṉaiyum Iṟsabhaiyiliruntāṉaiyum vev
veṟṟuvakai tāmeṇṭutaṉai poṉ panmāheśvarare maṉṟi Iṟuppikkapeṟuvārākavum piṉṉaiyum Iṉṉila miṟaikāṭṭap
peṟātomākap paṇippaṇiyāl paṇittu vyavasthai cesabhaiyom tirupperp pālāciriyaṉ Iḷai
yaṇaṉ paṇiyāl Ivyavasthai Eḻutiṉeṉ Ivvūr madhyasthaṉ dharmmapriyanāṉa kalivicaiyaṉ taruṇentucekaraṉeṉ Ivai yeṉ
Eḻuttu panmāheśvarar rakṣai
Digital edition of SII 13.138 by