This also, like No. 138 above, records an agreement by the peruṅguṟi-sabhai (of the village) after their deliberation in the (hall) Tiruchchitrakūḍam, exempting from tax six mā of land endowed (to the temple) by Māppāni Kāri Nakkaṉ of Valavūr, a resident of the village, for the daily feeding of a Brāhmaṇa versed in the Vēdas in the feeding house attached to the temple of Tiruveṟumbiyūr-Āḻvār on the hill, in consideration of a lump-sum received by them from the donor as iṟai-dravyam. This donor has been mentioned in No. 51 above. Possible equivalents of the date given here are discussed by Swamikannu Pillai in the M.E.R. for 1915, page 72, on the assumption that the record was one of Āditya I. This may also, like No. 138, be assignable to Gaṇḍarāditya or Sundara-Chōḷa.
svasti śrī jakecaripaṉmaṟkku yāṇṭu 6brahmadeyam sabhaiyom Ivvāṇṭu makara nāyaṟṟu cevvāykkiḻamai
peṟṟa tiruvātiraināṉṟu pakal Ivvūrt tirucidharma ceytu peruṅkuṟi vyavasthai ceyta paricāvatu Ivvūr valavūr
māppāṉi kāri nakkaṉ tiruveṟumpiyūrāḷvār tirumalaimel cattirattil brāhmada
ṟum puḷiṅkaṟi Oṉṟum ney Araippiṭiyum tayir Uriyum pākku Iraṇṭum veṟṟilai Eṭṭum Ipparicu candrātittavaṟ Uṇṇa vaiytta nilamāvatu Ivvūr puṟaśrīkaṇṭavāykkālukku meṟkku muṉṟāṅkaṇṇāṟṟup palāṟṟukku vaṭakku Aiñcām pāṭakam Iruṅ kaṇṭi dvādaśakkam Aṟumāvil teṟkaṭaiya Orumā
kaṭaiya kāṟccecandrādittavaṟ Iṟaiyiliyāka Ivaṉiṭaiye Emmilicainta Iṟaidravyam koṇṭu candrādittavaṟ Iṟaikāṭṭappeṟātomākavum Iṉni
kāṭṭap paṇittāṉaiyum Iṟaikāṭṭiṉāṉaiyum kāṭṭappaṇitta sabhaiyiliruntāṉaiyum vevveṟṟu vakai tāmeṇṭu kaḷattil tāmeṇṭu pāravi
ṉukku tāmeṇṭuntaṉai poṉ panmāheśvarare maṉṟi Iṟuppikkappeṟuvārākavum piṉṉaiyu miṉṉila miṟaikāṭṭappeṟātomāka paṇippaṇiyāl
paṇittu vyavasthai ceytu kuṭuttom peṟuṅkuṟi sabhaiyom tirupper pālāciriyaṉ Iḷaiya nārāyaṇa nārāyaṇaṉ paṇiyāl Ivyavasthai
Eḻutineṉ Ivvūr maddhyasthan dharmmapriyaṉpanmāheśvarar rakṣai
Digital edition of SII 13.139 by