SII 14.144: original edition by A. S. Ramanatha Ayyar No. 144. (A.R. No. 109 of 1905.) MAṈṈĀRKŌYIL, AMBASAMUDRAM TALUK, TIRUNELVELI DISTRICT. ON THE NORTH WALL OF THE GŌPĀLASVĀMIN TEMPLE. author of digital edition Emmanuel Francis DHARMA Paris, CEIAS DHARMA_INSSIIv14p1i0144 DHARMAbase

This inscription dated in the 13th year of Jaṭāvarman Sundara-Chōḷapāṇḍya registers the sale by the sabhā of Rājarāja-chaturvēdimaṅgalam to the temple of Rājēndraśōḻa-viṇṇagar-Paramasvāmigaḷ, which according to other inscriptions is known to be the temple built by the Chēra king Rājasiṁha in the name of his Chōḷa overlord.

Further conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions) Conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions)

svasti śrī . koccaṭaiyapaṉmarāṉa Uṭaiyār śrīcun=taracoḻapāṇṭiyadevarkku yāṇṭu patiṉ ṉṟāvatu śrījajappāṇṭi nāṭṭu muṭikoṇṭa coḻavaḷanāṭṭumuḷḷināṭṭu brahmadeyam śrījajaccaruppetimakalattu śrījentracoḻaviṇṇakar paramasvāmikaḷukku śrījajac caturvvetimaṅkalattu mahāsabhaiyom viṟṟukkuṭutta pūmiyāvatu . Eṅkaḷ piṭākai pāmpunāṟi Iṭaikkuṟa veṭṭikku meṟkum śrījajaviṇṇakar devar tevatāṉa ttukkuk kiḻakkum taṇporuntamāṉa muṭikoṇṭacoḻapperāṟṟukku vaṭakkum śrījajap perāṟṟukkut teṟkkum Āka Ivvellaiyuḷ Akappaṭa Iru pū Āṟu pāyccal nila Āṟu veliyum meṟpaṭi maḻukṭu nilaṉ muveliyum puṉcey maḻukkāṭu nilaṉ muveliyum Eṅkaḷurppaṭākai koṉāṭṭu Irupū Āṟup pāyccal nilaṉ Oṉṟey Eḻumāvum Ivvūr paṭākai kaṭaiyattu pataiyāvili kāṭeṟṟu Oru pū Aṟupāyccal nilaṉ Araiyum Ivvūr paṭākai pulkkuḷa māṉa vārimāyileṭṭi Eripuṟaṅkarai Oru pū nilaṉ Araiyum Ikkuḷattakam pu nir kovai nilaṉ Araiyum Āka Iru pū Āṟupāyccal nilaṉ Eḻe mukkāley Iraṇṭu māvum meṟpaṭi maḻukkāṭu nilaṉ muveliyum puṉcey maḻukkāṭu nilaṉ muveliyum Oru pū nilaṉ Araiyum kuḷattil nir kovai nilaṉ Araiyum Āka nilaṉ patiṉāley mukkāley Iraṇṭu māvum viṟṟuk kuṭuttom śrījendracoḻaviṇṇakar paramasvāmikaḷukku śrījajaccaruppeti maṅkalattu mahāsabhai yoM . Ipparicu viṟṟukkuṭutta Ibhūmikku Emmilicaiñca vilaipporuḷellāṅ kaiyyiley Aṟakkoṇṭu Ituvey vilai Olaiyum porucela Olaiyumāvitākavum Ituvallatu veṟu vilaimāvaṟutipporuḷcelaOlai kāṭṭakkaṭamaiyiṉṟi vilaikkaṟaviṟṟup poruḷaṟakkoṇṭu viṟṟu vilai Olai ceytu niroṭu Aṭṭikkuṭuttom rājendracoḻa viṇṇakar paramasvāmikaḷukku śrījajaccaruppetimaṅkalattu maharasabhaiyom . Ipparicu viṟṟukkuṭukkappaṇiccom śrījaja ccerik koṭṭaiyūrc caṅkaraṉ civatevapaṭṭac comāciyārum śrīmummaṭicoḻacceri tiruppert tevateveca nārāyaṇaṉum śrī Arumoḻitevaccerik kirāñcci maheśvarakiramavittaṉum śrīnittaviṉotacceri korovi kāḷitātapaṭṭac comāciyārum śrīcoḷentraciṅkacceri karāmpiṟceṭṭu śrītarapaṭṭaṉum śrī cuntaracoḻacceri korovi śrīmātavaccomāciyārum śrī vāṉavaṉmāteviccerik koṭṭattut tevatevecaṉ can=tiraṉum śrī Uttamacoḻaccerik karippuṟattup poṟkku mārakkiramavittaṉum śrīcempiyaṉmāteviccerik kiraṉūr colaippirāṉ cuppiramaṇiyapaṭṭaṉum śrī kun=tavacceri nimpai Iḷaiyanampipaṭṭaṉum śrī pañcavaṉmāteviccerik kuṇṭurt tiruvaraṅka nārāyaṇak kiramavittaṉum śrī Olokamātevicceri Iṭaiyāṟṟukkuṭic comaṉakkaṉum Āka Ipparicu paṇiccu viṟṟukkuṭuttom śrīrājendracoḻaviṇṇakar paramasvāmikaḷukku śrīrāja rājacaturvvetimakalattu mahāsabhaiyom Ippaṭi Aṟiveṉ koṭaiyūrc caṅkaraṉ civatevapaṭṭa ccomāciyeṉ Ivai Eṉ Eḻuttu Ippaṭi Aṟiveṉ korovi kāḷitātac comāciyeṉ Ivai Eṉ Eḻuttu Ippaṭi Aṟiveṉ tirupper tevatevecaṉārāyaṇaṉ Eḻuttu Ippaṭi Aṟiveṉ kirāñci maheśvarak kiramavittaṉ Eḻuttu Ippaṭi Aṟiveṉ śrītaṇūrkkecavaṉ centup pirāṉ Eḻuttu Ippaṭi Aṟiveṉ kārampicceṭṭu śrītarapaṭṭaṉ Eḻuttu Ippaṭi Aṟiveṉ korovi śrī mātavaccomāciyeṉ Eḻuttu Ippaṭi Aṟiveṉ nimpai Iḷaiyaṉampipaṭṭaṉ Eḻuttu Ippaṭi Aṟiveṉ Iruṅkaṇṭit tevatevecapaṭṭaṉ Eḻuttu Ippaṭi Aṟiveṉ Irākippuṟattu yaññaṉ Eḻuttu

ItthaM vīrasya putreṇa śāstamaṅkgala vāsinā . nārāyaṇena viditaM bhakta bhaktena śārṅgiṇaḥ .

ItividitaM śolaiprāN subramaṇyena mahāsabhaiyārp paṇikka Ivvolai Eḻutiṉeṉ Ivvūr sabhaikkaraṇattāṉ cūṟṟi caṅka���� camaiñccappiriyaṉeṉ Eḻuttu ....

Published in Epigraphia Indica, Vol. XI, pp. 295-97.

Digital edition of SII 14.144 (ARIE/1904-1905/B/1905/109) by converted to DHARMA conventions by Emmanuel Francis.

74-75 144