SII 32, part 2, no. 138: original edition by S. Swaminathan No. 138. (A.R. No. 164 of 1929.) GŌVINDAPUTTŪR, UDAIYARPALAIYAM TALUK, TIRUCHIRAPPALLI DISTRICT. author of digital edition Emmanuel Francis DHARMA Paris, CEIAS DHARMA_INSSIIv32p2i0138 DHARMAbase

On the north and west walls, central shrine, Gaṅgājaṭādhara temple.

Year 14: 985 A.D.

This inscription has two sections. The first one is in Sanskrit and the second portion in Tamil.

The first portion eulogises that Ambalavan Paḻuvūr-Nakkaṉ of Kuvuḷālapuram was born in a good caste and that he founded one dynasty. He was an embodiment of munificience and his foes knew him as a personification of bravery. The damsels knew him as an incarnation of cupid and scholars knew him as dharma incarnate. He had gained the appreciation of Vikramachōḻa by the show of his valour. In the 14th regnal year of the King he converted the temple of Sambhu at Vijayamaṅgalam in the agrahāra of Śrī Vānavanmahādēvi-chaturvēdimaṅgalam into stone and gifted the village Neḍuvāyil, attached to the same greater Vānavaṉmahādēvi-chaturvēdimaṅgalam, after purchasing it and getting it made tax-free from the Mahāparishad of the same agrahāra for the worship of the god and celebration of festivals in the said temple.

The Tamil version of the record states that Ambalavaṉ Paḻuvūr Nakkaṉ alias Vikrama chōḷa mahārājan of Kuvaḷālapuram, the perundaram official of the king had constructed the temple of Vijayamaṅgalattu-Mahādēvar at Śrī Vāṉavanmahādēvichaturvēdimaṅgalam, a brahmadēyam on the northern bank (of the river) in stone. He also gifted Neḍuvāyil, a northern hamlet of the village of Vānavaṉmahādēvichaturvēdimaṅgalam with all its appurtenances, after purchase from the peruṅkuṟipperumakkaḷ of the above village and donated it as a bhōgam to the god of Vijayamaṅgalam for providing food offerings and also for conducting various services, worship and festivals to the deity. He also gave seven hundred kāśu and got the donated village freed from taxes by the same sabhā. The madhyastha of the village Niṉṟāṉ Āra Amudan Vānavamādēvipperuṅgāvidi wrote this charter.

Published in S.I.I., Vol. XIX No. 357.

Further conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions) Conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions)

... svasti śrī .... kuvalāla samudbhava sukīrttiḥ paḻuvūr nakkaIti pratthitanāmā muravairī va khyaḥ jātavarṇṇapravaro vaṃśakaraḥ samāvirāsiT .... yamartdhina styāgamupāttavigrahaM dviṣaTjanāḥ śau ryyaguṇaM śarīriṇaM Anaṃgamaṃ gānvayinaM mragekṣaṇā vindanti dharmaM satanuM pipaścitaḥ .... soyaM svavikramāpta khalārṇṇavāMbarākaragrahādvīryaṃ toṣitādvikramacoḷa nrapālla bdha vikramacoḷa mahārājābhidhosya rājñaścaturddaśe varṣemaha ti śrīvānavan· mahādevyagrahāre śrīvijayamaṃgale vasataḥ śa Mbhoḥ mandiraM śilāmayaM pidhāyāsyaiva grāmasya svabhutāM ne ṭuvāyila nāma grāmaṭukā mmahāparṣadaḥ krītvā svavitta dānā daka rāñca kṛtvā tasyaiva śaMbho rāśśāṃkasthite rarccanoT savādyiarttha M prādāT ....

kopparakesaripanmarkku yāṇṭu 10 4 Āvatu Uṭaiyā r peruṉtiṟattu kuvaḷālamuṭaiyāṉ Ampalavan paḻuvūr nakkaṉāṉa vikramaśoḻa mahārājaneṉ vaṭakarai brahmadeya m periya śrīvānavaṉ mahādevicaturvedi maṅkalattu śrīvijayamaṅkalat tu mahādevar śrīvimāṉam kallāl Eḻuṉtaruḷuvittu Idevarkkut ti ruvamirtuk=kum tiruviḷak=kuk=kum śrībalik=kum tirumeypūccuk=kum tiruppūkaik kum tirunaṉtavāṉappuṟattuk=kum tiruviḻāvuk=kum snapaṉaṅkaḷuk=kum maṟṟum Idevark=ku veṇṭum Ārātiṉaikaḷ Eppeṟpaṭṭaṉa Avaiccuk=kum UttamāgraM māka ṉāṉ kuṭutta Ūrāvatu Ipperiya śrīvānavaṉmahādevi caturvedima ṅkalattu vaṭapiṭākai neṭuvāyilum Itu ppacam Ūr tāmarai ṉal lūrum tiruccenivalamum makulakku ṟucciyum Uḷppaṭa Ineṭuvāyil vaḷai yilc cuṟṟumuṟṟum Ivūr nirnilamum puṉ ceyum meṉceyum menokkina maramum kiḻ ṉokkina kiṇaṟum kuḷamum koṭṭakamum puṟṟum teṟṟiyum ma ṟṟu Uṭumpoṭi Āmai taviḻṉtatu Eppeṟppaṭṭa tum Ivūr Ilaikulamum taṟippuṭavaiyum kaṇ ṇālakṇamu mikāṟpāṭṭamum Ulaiyum Ulaippāṭṭamum Uḷpaṭa Ivūr vaḷaiyilccuṟṟumuṟṟum Ipperiya śrīvānavaṉ mahādeviccaturvedimaṅkalattu peruṅkuṟipperumakkaḷ pakkal vilai koṇṭu Uṭaiyeṉṉāy Immahāsabhaiyārkke Eḻuṉūṟu kācu kuṭu ttu Iṟai Iḻicci Ipparicu IṟaiIliyāka ṉān UṭaiEnṉāy Iruṉ ta Ineṭuvāyil muṟṟum Iśrīvijayamaṅkalattu mahādevarkku mu ṉ cuṭṭappaṭṭa Eppeṟppaṭṭa tiruvārātiṉaikaḷukkum bhogamākak kuṭutte ṉ kuvaḷālamuṭaiyān Ampalavaṉ paḻuvūr nakkaṉāṉa vikramaśoḻa mahā rājaneṉ Ivai panEśvararakṣai Aṟam maṟavarkka Aṟam mallatu tuṇaiyillai Ivare colla Eḻutinne Ivūr maddhyasthan ninṟān ĀrāAmutāna vānamātevip peruṅkā vitiy Ivai Enneḻuttu ....

Digital edition of SII 32, part 2, no. 138 by converted to DHARMA conventions by Emmanuel Francis.

257-260 138