King: Parākrama Pāṇḍya Year 31+9, Kanni 1, ba. di. 10 Sunday, Tiruvādirai = Sep. 19, 1462 A.D. However, the star was Magha.
This records the construction of temple complexes from base to finial (upāṉādi-sthūpi-pariyaṉtam) such as
kojaṭilavarmmarāna tribhuvaṉaccakravattikaḷ śrīparākramapāṇḍya
tevarkku yāṇṭu muppattoṉṟāvatiṉ Etir Oṉpatāvatu kan=ni nāyaṟṟu mutaṟtiyatiyum Aparapakṣattu daśamiyum nāyaṟṟukkiḻamaiyum peṟṟa tiruvātirainācitrinadi Uttarapānādi stupi pariyantam garbhagrahaM ArddhamaṇḍapaM mahāmaṇḍapaM
copāṉam Ivaiyuṅ kuṟaivaṟat tiruppaṇiyuñ ceyvittu Uttyasvapariyantamāka Uḷḷa karmmaṅkaḷu naṭatti Āvaraṇa gopurātikaḷum Ārambhittu nityanaimittikaṅkaḷuṅ kaṟpikkaiyāle
Iṉṉāyaṉā
l nir nakkalukku meṟku teṉ Elkai kāmañcūr kuḷat
paṭṭa māvaṭai maravaṭai paṭṭaṭai koṭittoṭṭam Uṭpaṭṭa vakaiyum muppattoṉṟāvatiṉ Etir Iraṇṭāvatu mutalukkut tevatāṉamāka viṭṭa
pāṭākak koṇṭu Iṉṉāḷ mutal candrādityava
Digital edition of SII 38.3 (ARIE/1911-1912/C/1912/3) by