śrīAtyantakāmaḥ śrīAmitramallaḥ
śrīguṇavinītaḥ śrīAparājitaḥ
śrīAvanidivākaraḥ śrīŪrjitaḥ
śrīUditaprabhāvaḥ śrīudiṁrtakīrttiḥ
śrīkalaṁkarahitaḥ śrīkalāsamudraḥ
śrīUgra
śrīAtyudāraḥ śrīAnunayasā
śrīUnnatarāmaḥ śrīUgrapratā
śrīĀhavadhīraḥ śrīĀha
śrī
śrīrĀvaravikramaḥ śrīrivannānukampī
śrīcakravarttī śrī
śrīAmoghabāṇaḥ śrīAsahyamārggaṇaḥ
śrīUgrasāyakaḥ śrīUddhataviśikhaḥ
śrībhīmakārmmukaḥ śrībhīṣaṇacāpa
śrīAvismitaḥ śrīAmitrāśaniḥ
śrīIṣṭavarṣaḥ śrīIndralīlaḥ
śrīAmitra
śrīduṣṭadamanaḥ śrīdurutsahaḥ
(Niche 14.) He whose arrows never fail. He whose arrows are unbearable.
(15.) He whose arrows are terrible. He whose arrows are (ever) raised.
(16.) He whose bow is terrible.
(17.) The never perplexed.
(18.) He who showers (i.e., amply fulfils) desires. He who resembles Indra in grace.
(19.) The destroyer of his enemies. The destroyer in battle.
(20.) The irresistible.
Digital edition of SII 1.26 by