SII 5.1: original edition by H. Krishna Sastri No. 1. (A.R. No. 452 of 1893). ON A STONE PILLAR SET UP BEHIND THE SHRINE OF THE BHAVANARAYANA TEMPLE AT SARPAVARAM, COCANADA TALUK, GODAVARI DISTRICT. author of digital edition Emmanuel Francis DHARMA Paris, CEIAS DHARMA_INSSIIv05p1i0001 DHARMAbase

Further conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions) Conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions)

śrīpīṭhaṁ garuḍaṁ turaṁgamahanū maṁtau lasatkaṁcu kaṁ haimaṁ kuḷanā yakāya kṛtavāN hṛdyaṁ ca bṛṁdāva naṁ goggakṣmāpatinaṁda nō vijayatāṁ gau rāṁbikāgarbhabhū rā masyāpi ca mallanasya sa hajō dēvakṣamāva llabhaḥ . 1 komaragirisamu dramakarōdakhanacchi vakṛṣṇarāyanāmā ṁkaṁ . goggakṣmāpatita nayō dēva svasvāmi bhaktimākhyātu . 2 muṁjalūruri ti yanya janmabhū rā malakṣmaṇaniśāṁta matra saḥ . dēvabhūbhṛda karōddhiraṇmayaṁ naṁ dinaṁ peḍanaśaṁkarasya ca . 3 dēvasya maṁtrī jagadēkamitraṁ māca prabhurmardita vairivīraḥ . dānē dayāyāma pi viṣṇubhaktau yu ddhēpvivātparama ssahāyaḥ . 4 tura ṁgamau cāmara dhāriṇībhīrmārkka ṁḍamailārakaya ssa maṁtrī . prā dāt purē rāja mahēṁdranā mni pratikriyā goggayadēvabhū tyai . 5 śākē caṁdrākṣi rāmāvanibhiru vacitē māsi cā ṣāḍhanāmanyēkā dasyāṁ sitāyā masitayuji mudā bhāvanā rāyaṇāya . krītvā kālārgha tassarppapuravasa tayēdācchubhā rāmamēkaṁ sa dbhṛtyastasya vṛ dhyai komaragi rivibhōrgogga yādhīśadēvaḥ . 6 bṛṁdāvanāva nakṛtē . vṛttiṁ pu ruṣōttamā ya ca kṣētraṁ . goggayadēva prādita kālō citamūlyaka lpitā khā rīṁ . 7 viharaṇa girēḥ purastā dajayadyaḥ prā ṁśu gajapatē sainyaṁ . praṇamati goggaya dēvassō yaṁ dharmmaikaśā sanāN bhūrpā . 8 gōpāḷakavinā prōktaṁ kavirājī vabhānunā . dīvyādgoggayadēva sya śāsanaṁ dharmmaśā sanaṁ . 9

Face B. On the top of this face is engraved the symbol of a discus on a pedestal.

Face C. The symbol of the conch is similarly engraved on this face.

Digital edition of SII 5.1 (ARIE/1893-1894/A/1893/452) by converted to DHARMA conventions by Emmanuel Francis.

1-2 1