śrīpīṭhaṁ garuḍaṁ
turaṁgamahanū
maṁtau lasatkaṁcu
kaṁ haimaṁ
yakā
hṛdyaṁ
naṁ gogga
nō vijayatāṁ gau
rāṁbikāgarbhabhū rā
masyāpi ca mallanasya sa
hajō dēvakṣamāva
llabhaḥ
dramakarōdakhanacchi
vakṛṣṇarāyanāmā
ṁkaṁ
nayō dēva
bhaktimākhyātu
ṁ
ti yanya janmabhū rā
malakṣmaṇaniśāṁta
matra saḥ
karōddhiraṇmayaṁ naṁ
dinaṁ peḍanaśaṁkarasya
ca
jagadēkamitraṁ
māca
prabhurmardita
vairivīraḥ
dayāyāma
pi viṣṇubhaktau yu
ddhēpvivā
ssahāyaḥ
ṁgamau cāmara
dhāriṇībhīrmā
ṁḍamailārakaya
ssa maṁtrī
dāt purē rāja
mahēṁdranā
mni pratikriyā
goggayadēvabhū
tyai
rāmāvanibhiru
vacitē māsi cā
ṣāḍhanāmanyēkā
dasyāṁ sitāyā
masitayuji
mudā bhāvanā
rāyaṇāya
krītvā kālārgha
tassarppapuravasa
tayēdācchubhā
rāmamēkaṁ
dbhṛtyastasya vṛ
dhyai komaragi
rivibhōrgogga
yādhīśadēvaḥ
bṛṁdāvanāva
ruṣōttamā
ya ca kṣētraṁ
goggayadēva
prādita kālō
citamūlyaka
lpitā
rīṁ
dajayadyaḥ prā
ṁśu gajapatē
sainyaṁ
goggaya
dēvassō
yaṁ dharmmaikaśā
sanāN bhūrpā
prōktaṁ kavirājī
vabhānunā
dīvyādgoggayadēva
sya śāsanaṁ dharmmaśā
sanaṁ
Face B. On the top of this face is engraved the symbol of a discus on a pedestal.
Face C. The symbol of the conch is similarly engraved on this face.
Digital edition of SII 5.1 (ARIE/1893-1894/A/1893/452) by