SII 5.224: original edition by H. Krishna Sastri No. 224. (A.R. No. 548 of 1893). ON THE NORTH WALL OF THE MANDAPA IN FRONT OF THE SAME SHRINE. author of digital edition Emmanuel Francis DHARMA Paris, CEIAS DHARMA_INSSIIv05p1i0224 DHARMAbase

Further conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions) Conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions)

kroḍākṛtiryuṣmāN viṣṇuḥ puṣṇātu sarvadā . dhatte viśvaṁbharā yasya daṁṣṭrāgre narttakiva yā . tatokhilajagaTpatma curitabhānu sandhyāyāM dbhutaM . mahātmanāṁ nīlācalādhipagrāmāanāthamādhavaśāsanaM . EtaT trailokyavāstavyaśirobhiśśekharīkṛtaM .

sva bhuvanāśraya śrīpṛthvīvallabhaM mahārājādhirāja rājaparameśvara paramabhaṭṭāraka dvārāvatīpuravarādhīśvara śrīviṣṇuvarddhanacakravartti yādavaku rvvajñacūḍāmaṇi malairājarāja malaiparoḻugaṇḍa kadanapracaṇḍa rāyahulirāya gaṁḍabheruṇḍa śanivārasiddhi giridurgamalla chaladaṁkarāma Ekāṁgavīra raṇara śūra vairībhakaṁṭhīrava kañcigoṇḍagaṇḍa Aṁbadevagarvasarvasvāpahāra koṭībhaṭaprāṇāpahāra magadharājyanirmūlana coḻarājyapratiṣṭhācāryapā raṇapallavāditya pallavatrinetra teṁkaṇāditya teṁkaṇacakravartti javanikenārāyaṇa vāsaṁtikādevilabdhavaraprasāda śrīviśvanāthadivya dhaka bhujabalaniśśaṁkapratāpacakravarti hoysaḷa śrīvīravallāḷatevar Uṇṇāmulaippaṭṭaṇamāṉa sthirarājadhāniyile yeḻuntaruḷiyiruntu pra ṇiyaruḷāniṉṟa śakavarṣaM Āyirattirunūṟṟu nāṟpattañciṉ meṟcellāniṉṟa rudhiroTkāri saṁvatsarattu miṉṉāyaṟṟu pūrvapakṣattu prathamaiyum nā peṟṟa Uttiraṭṭāti nāḷil svasti śrī muḍhikulayakulakamalamārtāṇḍa sitakaragaṇḍa kadanapracaṇḍa Immaḍhirāgut=tarāya koṁgaramāri koṅgadiśābhaṭṭa nīlagirisādha maṁḍalikahṛdayaśalya hoysaḷa rājyalakṣmīrakṣāprākāra Abhinavamadanāvatāra pāṇḍyavāṭīmukhavighaṭṭana pāṇḍyabalakamala vanakuñjara śaraṇāgatavajra ṇḍaḷikamānamarddana vairimaṇḍaḷikasaṁkrāmarāma ArasugaṇḍarāmaN beṁkoṇḍagaṇḍa sālamaṉṉayabeṭekāṟa biśāla mudragarvasarvasvāpahā bha duṣṭajanadurlabha śiṣṭajanapratipālaka Allāḷanāthadivyaśrīpādapatmārādhaka parāśaraparamabhaṭṭārakalabdhavaraprasāda Ekādaśivratanirata Ekāṁgavīra vi navaratakanakakarpūradhārāpravāha gobrāhmaṇapriya paranārīsahodara svastipuravarādhiśvara śrīviramādhavadaṇḍanāyakkar kumāraṉ viracik kkar Uṭuvakkānāṭṭil nilagirisādhāraṉkoṭṭaiyil Eṟiyaruḷappaṇṇiṉa śrīmādhavaperumāḷ Eḻukaraināṭṭil nāṭṭavarom lokarakṣārtthamāka Iṉṉāṭ tuppaṭi viṣuvāya nasaṁkrama Amāvāsyai caitrapavitraṅkaḷum tirunāḷ pala Utsavaṅkaḷ ḷ viṭṭatiruviṭaiyāṭṭaṅkaḷāvaṉa vaṭaparicāraṉāṭṭi kaḷaṉāṭṭil nāṅkaḷ viṭṭa tiruviṭaiyāṭṭam ṟaiyum teṟkāla karum Uṭu ṭavarom Eṅkaḷ ṉāṭṭil ṉāṅkaḷ viṭṭaka taiyum kālaperum ṉāṭṭavarom Eṅkaḷ ṉāṭṭil ṉāṅkaḷ viṭṭa tirukkātirukkampūrum kāñcikkūvaṉāṭṭil ṉāṭṭavarom ṭṭup puliyūrum pūntuṟaiṉāṭṭil ṉāṭṭavarom Eṅkaḷ ṉāṭ kaiyūrum kuṟuppuṉāṭṭil ṉāṭṭavarom Eṅkaḷ ṉāṭṭil ṉāṅkaḷ viṭṭa pālaitoḻu raima ṭil ṉāṅkaḷ viṭṭa kontaḷamum kāṅkeyarṉāṭ kaḷaṉāṭṭil nāṅkaḷ viṭṭa pāṟpaḷiyum kālpāṭum poṉkakkāṉāṭṭil ma ṭil ṭārum viracoḻavaḷai ṉāṭṭil ṉāṭṭavarom ṉāṭṭi ṇalum vāykaraikkāṉāṭṭil ṉāṭṭavarom Eṅkaḷṉāṭṭil ṉāṅkaḷ viṭṭa ṉāṭṭil ṉāṅkaḷ viṭṭa puttūrum nālūṟppaṟṟu Ūravarom viṭṭa Iṭikaraiyum Āka Ivvūr patimuṉṟukaḷukkum Ivvūrkaḷāl varum kālpā naṉcey puṉcey kuḷam kuḷakkaraiyum meṉo m kiṇo perppaṭṭa samastaprāptikaḷum Udakam paṇṇikkuṭutta Ivvūrkaḷukku varum ka teṇṭam maṟṟumepperpaṭṭa kaṅkaḷum sarva nyamāka Udakam paṇṇikkuṭuttom Ivvūrkaḷukku varum kaṭa maiyāl varum kaṭamai kuṭimai viṉiyokam maṟṟum Eppeṟppaṭṭaṉavu m Eṅkaḷ ṉāṭukaḷil viṭṭa Ūrāl varumavai nāṅkaḷe yeṅkaḷ ṉāṭṭil vaittiṟuttup potuvomākavum Ippaṭi Iddhanmam candrādityavarai naṭappatāka vum cempilum cilaiyilum veṭṭikkoḷvatāka Udakampaṇṇikkuṭut tom Eḻukarai ṉāṭṭavarom śrīmādha vapperumāḷukku Ippaṭikku IddharmmaM maḻivu ceyvāṉ vaḻiyeccamaṟuvāṉ Ippaṭikku Eḻukaraināṭil nā ṭṭavarom Eṅkaḷ kaiyyeḻuttu .

svadattaāṁ paradattāṁ vā yo hareti vasundharāṁ . ṣaṣṭhirvarsaṣahasrāṇi viṣṭhāyāñjāyate krimiḥ . dānapālanayormmaddhye dānācśreyonupālanaM . dānāT svargamavāpnoti pālanādacyutaM padaM . sāmānyoyandharmmasetunnṛpāṇāṁ kāle kāle pālaniyo bhavatbhiḥ . sarvānetāN bhāvinaḥ pārtdhivendrāN bhūyo bhūyo yācate rāmabhadraḥ .
narttakiva yā narttakī śriyaM is the reading in Gu. 69.

Digital edition of SII 5.224 by converted to DHARMA conventions by Emmanuel Francis.

81-83 224