SII 5.428: original edition by H. Krishna Sastri No. 428. (A.R. No. 139 of 1894). IN THE SAME PLACE. author of digital edition Emmanuel Francis DHARMA Paris, CEIAS DHARMA_INSSIIv05p1i0428 DHARMAbase

Conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions)

svasti śrī .

pūtalavaṉitai metaka viḷaṅka mantira mārpiṉi lintirai yiruppa puyavarai taḻuvi vayamakaḷ kaḷippa mayalaṟu ciṟappiṉ māmuṉi teritta viyilicaināṭaka meḻilpeṟa vaḷara vañciṉaṅkūṟu matakaḷi ṟivaṟnta veñciṉa veṅkai villu ṭa ṉoḷippa tikkaṭippaṭuttuc cakkaramñ cellap pavvamāṉilap pāṟtipar potuvaṟat teyvameruvil cel vi ḷaiyāṭa veṉṟupurineñcat tiruvakaip piṟappiṉ muṉūlmaṟāapi ṉāṉmaṟaiyāḷar mākavicumpiṉ vāṉavaṟ kamaitta mā veḻvi yiṭantoṟu miyala Aimpulaṉkaṭkku marumaicā laṟucuvaic cemporuṭ camaiyañ ciruṭaṉ kulava veḻupoḻil ka vitta muḻumatik kavitait tirunilavu corinta virunilavaraippiṉ veṅkali kaṭintu ceṅkol naṭappa viṇporuñci karamātira veṇkoṭ ṭeṇperuṅkaḷiṟu macaikaḷeṟa voṉpatu kaṇṭat tuyākula ventaru maṉpuṭaṉ vaṇaṅki yaruntiṟai kāṭṭi yaṇitaṭamuṭime laṭimalar cūṭa maṇimuṭi cūṭi vaḷaṅkeḻu kavari cerar cempiyar tiraṇṭarukacaippa viraciṅkā taṉa merunāppaṭk kaṭavuṇ miṉvaṟ kaṟputtikaḻa Avaṉimuṭi cūṭi yulakam poṟṟac cerumali tāṉaip parapuraventa rāṭa kat torumākamum piriyā voṭarineṭuṅka ṇe ṭoṭimakaḷir tilatamu talamel cevaṭi vaikkum Ulakammuḻutumuṭaiyār roṭu viṟṟiIruntuaruḷiya śrīkoccaṭaipaṉmarrāṉa tribhuvaṉaccakkaravattikaḷ cikulacekaratevarkku yāṇṭu muṉṟāvatu nāḷ 5 100 4 ṉāl nāñcināṭṭu koṭṭāṟṟuk koyiṟ paḷḷiyaṟaikkūṭattup paḷḷippiṭa maḻavarāyaṉil Eḻuntaruḷiyiruntu Uṭaiyār tirunelveliuṭaiyār koyil patipātamulap paṭṭuṭai pañcācāriya tevakaṉmikaḷ ceyyattiruvāymoḻinta ruḷiṉapaṭi Uṭaiyār tirunelveliuṭaiyārkku nām piṟanta vicākattu nāḷtoṟum ciṟappāka Amutuceytaruḷa Aṉavaratāṉa ṉāl Arici kalattukkum kaṟiyamutuḷḷiṭṭu Amutucetaruḷa veṇṭuvaṉavukkum kiḻvempunāṭṭup paḻañcivalamaṅkalattil Avaṉi ṉārāyaṇap piramātarāyaṉ paṟṟāy Ivaṉai tavittut tirunelveliyāṉa kulaicekaraccaturvvedimaṅkalattup perumelūr kola vāmaṉaṉ Āpasahāyabhaṭṭaṟku tāṉamākak kuṭutta nilam Eḻumāvaraikku kaṭamai Antarāyam Uḷḷiṭṭaṉavukku Ivvāpaṟsah āyabhaṭṭar Innāṭkaḷtoṟum Ivvariciyuṅ kaṟiyamutuḷḷiṭṭu Amutuceytaruḷa veṇṭuvaṉavuñ celuttakkaṭavatāka Iṭappeṟave ṇummeṉṟu Aiyaṉ maḻavarāyaṉ namakku coṉamaiyil Uṭaiyār tirunelveliuṭaiyārkku mātantoṟum vicā kattunāḷ ciṟappāka Amutucetaruḷa Aṉavaratāṉaṉāl Arici kalamum kaṟiyamutuḷ ḷiṭṭu Amutuceytuyaruḷaveṇṭuva tti Aṉupovippatāka Inilam Eḻumāvaraiyum Ivvāpaṟsahāyabhaṭṭarkku muṉṟāvatiṉ Etirāmāṇṭu kār mutal taṉmatāṉammāka Iṭṭu variyilār Eḻuttu Iṭṭa Uḷvariyum nam Olaiyum kuṭukkaccoṉom .

Ivvicākattu nā ḷtoṟum Ivariciyum kaṟiyamutuḷḷiṭṭu Amutu cevataruḷa veṇṭuvaṉavuñ cellap paṇṇi Ippaṭi cantirātitta vaṟ celvatāka kallilum cempilum veṭṭivittukoḷkaveṉṟu tiruvāymoḻintaruḷiṉār .

Ivai maṇaviliru kkaip perumaṇavilāṉ puvanekacuntaranalr Araiya Āṇṭāṉāṉa ceṉāvaraiya ṉeḻuttu Ivai maturotai yavaḷanāṭṭuk kāñaiIrukkai Uḻakkuṭi muttaṉ Āṭkoṇṭavilliyāṉa pallavarāja ṉeḻuttu ....

Digital edition of SII 5.428 by converted to DHARMA conventions by Emmanuel Francis. ARIE/1893-1894/B/1894/139.

153-154 428