svasti śrī . pūmālai miṭain=tu poṉmālai tikaḻap pāmālai malin=ta parumaṇit tiraḷpuyat tirunilamaṭantaiyoṭu jayamaka ḷiruppak kanavaai peṟṟut tirumaka ḷorutaṉiyiruppak kalaimakaḷ coṟṟiṟam puṇarnta kaṟpiṉaḷāki viruppoṭu nāvakat tiruppat ticaitoṟun tikiriyoṭu ceṅkol naṭappa Akilapuvanamuṅ kavippator putumatipol veṇkuṭai mīmicai niṟpak karuṅkali yoḷittu vanpilattiṭaik kiṭappak kuḷattiṭai teluṅkavimaṉ vilaṅkalmicai yeṟavuṅ kaliṅkapūmiyai kaṉaiyeri parukavum Aimpaṭaip paruvattu vempaṭai tāṅki veṅkaimaṇṭalattāṅ kiṉitirun=tu vaṭaticai Aṭippaṭuttaruḷa tenticait tarumamun tavamun tānamu n=taḻaippa vetamum meymaiyum Ātiyukampolat talai
ttalai ciṟappa vantaruḷi velaṟkarum poṟpuli Āṇai pārttivar cūṭa niṟai maṇimakuṭa muṟaimaiyiṟ cūṭi mannuyiṟkellā minnuyiṟ tāypol taṇṇaḷi paran= tu maṇ muḻutuṅ kaḷippa manuneṟi vaḷarttu tan koyil koṟṟavāyiṟapuṟattu maṇi nāvoṭuṅka muraicukaṇ muḻaṅka vicaiyamum pukaḻu melme loṅka ceḻiyar veñcuram puka ceralar kaṭal puka Aḻitaru ciṅkana rañci neñcalamara kaṅkar tiṟaiyiṭak kan=naṭar ven=niṭa koṅkar Otuṅka koṅkaṇar cāya maṟṟetticai mannaru n=ta ttamak karaṇenat tirumalaṟ cevaṭi Urimaiyiṟ cūṭi tollai yeḻulakun toḻuteḻat tonṟi mullaivāṇakai mukkokkiḻānaṭi Umaiyoṭu caṅkaraṉa Imaiyac cimaiyat tiruntena porun=ti yuṭaniruppa Āṅkavan makiḻu kai yoppākit terivaiyar
kilatan tiyākapatākai purikuḻal maṭappiṭi punitakuṇavanitai tiripuvanamuṭaiyāḷivan tiruvuḷat taruḷmuḻutuṭaiyāḷena Uṭaniruppa cempon virasiṁhāsanattu mukk0kkiḻānaṭikaḷḷoṭum viṟṟiruntaruḷiya kopparakesarivarmmarāna tribhuvanacakravarttikaḷ śrīvikramacoḷadevarkku yāṇṭu Aiñcāvatu mithunanāyaṟṟu pūrvapakṣattu saptamiyyuM nāyaṟṟukkiḻamai yumattamumāna nāḷ munnūṟṟu nāṟpatināl keyamāṇikkavaḷanāṭṭu tiruvāruṟkūṟṟattu tiruvārur Uṭaiyār vītiviṭaṅkar cittirai tiṅkaḷ tirunāḷil cataiya cidevar śrī tirukkāvaṇattil siṁhaāsanattu Eḻuntaruḷi Irun=tu patiyilāḷar tiyākavinotat ṅkaṇṭaruḷā niṟpa śrīkāriyam cuppira
maṅkalamuṭaiyān mātavan Iraviyāna mānālaiya muven=taveḷār viṇṇappattināl patipātamulap paṭṭuṭai pañcācāriya deva kanmikaḷukkum koyilaṅ yārkkum tiruvāymoḻin=taruḷinapaṭi nam Evalāl bhūlokarājyañ cekiṟa sūryyaputran manu tan putran Erivarukiṟa teril pacuviṉ kaṉ ṟakappaṭṭu pramādappaṭa Atin mātāvāna surabhi kaṇṭu dukkittu manuvin vācallil maṇiyaai yeṟiya Atu keṭṭu manu tan man=tiri Iṅkaṇāṭṭu pālaiyūruṭaiyān Ubhayakulāmalanaip pārttu niy cenṟu Itiṉai Aṟintu vāyiṟppuṟattu Orupacu maṇi Eṟiyāninṟitu Enṟu colla Atu keṭṭu manu puṟappaṭṭu pacuvaiyum paṭṭukkiṭan=ta paṭi vinavi tan putran Eṟina teri
le paṭṭamaiy Aṟin=tu Akkanṟukku nerākat tan putran priyyavṛttanai terile Ūrn=tukuṭukka venṟu Ubhayakulāmalanukkuc colla vavan san=tāpattoṭum puṟappaṭṭu tan cevikaḷait taraiyile kuṭain=tukoṭu paṭṭatu kaṇṭu dvārapālakan pukun=tu Ubhayakulāmalan tan cevikaḷai kuṭain=tu koṇṭu duḥkhitanāy manu tāne puṟappaṭṭu tan putranai tāne terille Ūrn=tu kuṭukka Appote nām Avanai Anugrahittu kanṟukkum man=tirikkum manuputranukkum jivan kuṭukka Atu kaṇṭu manu sandoṣittu kanṟinai Eṭuttu koṇṭu pacuvukku kāṭṭik kuṭu ābhiṣekampaṇṇi Ivanukku Ubhayakulāmalan makan sūryanai man=tiriyākki Ivaṉukku tan putran māḷikai maṅkala murum kuṭuttu manuvum U
bhayakulāmalanum tapassinai talaininṟamaiyil pālaiyūr Uṭaiyān Ubhayakulāmalan vaṁśattānākiya pālaiyūr Uṭaiyār can=tiracekara nātiviṭaṅkanān kulottuṅkacoḷa mahābalivāṇa vaṃśādi Āka varukiṟa māḷikai maṉai paḻaiyapaṭi māḷikaiĀka Eṭuttu kuṭivaiyppippatāka nām colla Itile nittamum nam Aṭiyārkku coṟu Iṭappeṟaveṇumenṟu Ivan namakku connamaiyil kāṭṭipeṟuvatākavum Immāḷikai vaṃśādi Āka svamāy varu māḷikaiyille Eḻuttu veṭṭivittuk kuṭukkavenṟu Ippaṭikku veṭṭikuṭukkavenṟum tiruvāymoḻin=taruḷa tiruma tiyākavinota brahmamahārājar· Eḻuttināl pukun=ta tirumuka UyaTjagaTraiayanirmmāṇatrāṇanirvvāṇa
kāraṇamanvahaṃ śāsanaṃ śaṃbhośśrīpūrvārūravāsinaM ..... pālaiyūruṭaiyān can=tiracekara nātiviṭaṅkanāna kulottuṇkacoḷa mahābalivāṇarājanukkum manuvukku mantriyānavan tan vaṁśattil pālaiyūruṭaiya Ubhayakulāmalan manuvin pakkalpeṟṟuṭaiya māḷikai maṉai tanakkum nām kāṇiyāka tantom Immāḷikai paḻa pa maṉainilattukku kiḻpāṟkellai tūtu muṭukkukku meṟkum tenpārkkellai vaṭakkum melpāṟkellai Arumoḻiśvaramuṭaiyār taḷicceri pāl nattattukku kiḻakkum vaṭapāṟkellai pālaiyūr Uṭaiyān māḷikait teru
vukku teṟkum Ivvicain=ta perunānkellainaṭuvupaṭṭa māḷikaimaṉai kuḻi nūṟṟirupatum Ippālaiyūruṭaiyāncan=tiracekara nātiviṭaṅkanāna kulottuṅkacoḷa mahābalivāṇarājanukku vaṁśādi Āka svamānapaṭi śrīmāheśvaraṟkum patipātamulap paṭṭuṭai pañcācāriya devarkanmikaḷukkum rkkum Uṭaiyār vitiviṭaṅkadevar tiruvāymoḻi taccaril ntamuṭaiya taccan koḻampan A pokkoyi lācāriyan kalveṭṭiyatu Itu palamāheśva .