tiru maṉ
ṉi vaḷara Irunila maṭa⌈
vaiyam cirttanic ce
lviyum tan perun=teviya
rāki Iṉpuṟa neṭutuya ruḻiyu ḷi
tuṟaināṭum tuṭarvanavelip paṭar va
navāciyum cuḷḷicūḻ matiḷ koḷ
ḷippākkaiyum naṇṇaṟkarumaraṇ
maṇṇaikkaṭakkamum porukaṭa liḻa
ttaraiyarta muṭiyu māṅkavan ṟevi
ya roṅkeḻil muṭiyum muṉṉavar
kkal teṉnavan vaiytta cun=ta
muṭiyum In=tira nāramum teṉṟicai Īḻa
yum ceṅkatir mālaiyum caṅkatirve
n=ti vum ceruvil cinavi Irupattorukā laraicukaḷai kaṭṭa paracurāman melva
ruñ cān=ti maṟṟīvaraṇ karuti Iruttiya cempoṟ ṟiruttaku muṭiyum payaṅk
ṭu paḻimika muyaṅkiyil mutukiṭ
ya Iraṭṭapāṭi Eḻarai Ilakkamum navanatik kulapperumalaikaḷum vikkiramavira cakka
koṭṭamum mutirvaṭavalla maturamaṇṭalamum kāmiṭaivaḷa nāmaṇaikkoṇai
yum veñcilaivira pañcappaḷḷiyum pāciṭaippaḻana mācu
yarvil vaṇkirtti
rarataṉai
palatanattoṭu niṟaikkulat tanakkuvaiyum kiṭṭarum ceṟimiḷai yoṭṭa
viṣayamum pūcuracer nal
ḻittu vaṇ
kit tikkaṇakīr
kātacāral vaṅkāḷatecamum toṭukaṭal caṅkuvoṭai mahivāḷanai
veñcamar
ṇṭāramum nittilaneṭuṅkaṭa luttiralāṭamum ve
ṟimalar tirtta teṟipunal kaṅkaiyu māpporutaṇ
ṭāṟ koṇṭa kopparakesaripanarāna Uṭai
yār śrīrājendracoḻadevarkku yāṇṭu
jentrasiṁhavaḷan
ṭṭu po
tiUṭaiyā
ykiṟapotu I
śrīvimāṉattu
ḷa kaṟppaṭimāṟṟu
cortta potta
kappaṭi miḷak kal
veṭṭuvikkaveṉ
ṟu taṇṭanāyakka
ṉ Uyyakkoṇ
ṭāṉvaḷanāṭṭu v
ṇṇāṭṭu brahma
teyam keraḷān=ta
ccaturvetimaṅka
maṉ Arumoḻiy
ṉa Uttamacoḻa
brahmamārāyaṉ Ō
lai tamakkāka I⌈
devarkku śrīkāryyañ ceykiṟa viṟkāvuṭaiyān
kuḷavaṉ coḻaṉukkum Araṅkalamuṭaiyāṉ paṭṭā
lakaṉ tūtuvaṉāṉa tirumaḻuvāṭip piccaṉukkum
devarkanmikaḷukkum Innāṭṭu śrīkaṇṭarādittacatu
rvetimaṅkalattu sabhaiyārkkum perumpuli
yur sabhaiyārkkum Olaivarakkāṭṭa śrīkāryañ
ceykiṉṟa viṟkāvuṭaiyāṉ kuḷavaṉ coḻaṉu
kkāka rājarājatterintaparivārattu kaḷattūr kaḷamaṉ paṉaiyaṉum Aruṅkalamuṭaiyāṉ paṭṭālakaṉ tūtuvaṉāṉa tirumaḻa
vāṭip piccaṉum kaṇkāṇiyālum Ittevar devakanmik kaṇakku Ar
ḻutukiṉṟa maddhyastan Ūrāṉ paṭṭālakanum Etirk kaṇakku Ivvūr śivabrā haṇan kavu
tirumakaḷ polap perunilac celviyu n=tanakkey Urimai pūṇṭamai manakkoḷak kān=taḷūrccālai ka
nāṭum kaṅkapāṭiyum nuḷampapāṭiyum taṭikaipāṭiyum kuṭamalaināṭum kollamum kaliṅkamum Eṇṭicai nikaḻtara Īḻamaṇṭalamum
Ilaṭṭapāṭi Eḻarai Ilakkamum tiṇṭiṟal veṉṟataṇṭāṟ koṇṭa taṉneḻil vaḷarūḻiyuḷ ḷelā yāṇṭun toḻutakai viḷaṅku miyāṇ
ṭe ceḻiyarait tecukoḷ śrīkovirājarājakesaripanmarāṉa Uṭaiyār śrīrājarājadevaṟku yāṇṭu rāje
ntrasiṁhavaḷanāṭṭu podevatāṉam tirumaḻuvāṭiyuṭaiyār śrīvimāṉam vāṅki tirukkaṟṟaḷi yeṭukkaveṉṟu Uṭaiyār śrīrā
rājadevar Aruḷicceya tirukkaṟṟaḷi Eṭukka śrīvimāṉam vāṅki Iśrīvimāṉattuḷḷa kalveṭṭuppaṭi pottakattil corppikka
veṉṟu Atikārikaḷ Irumuṭicoḻamuventaveḷār niyokamum mummuṭicoḻabrahmā dhirāyar
The ends of lines 80 to 83 are built in.
Digital edition of SII 5.651-652 by