svasti śrī
tiruma
yaṟ pāvaiyuñ cirttanic cel
kaṭakamum porukaṭa liḻattaraicā
lmuṭiyu munnavarpakkaṟ tennava
nṟicai Īḻamaṇṭala muḻutu
latanamākiya palarpukaḻ muṭiyum
c
tntīvuñ
ceruviṟ cinavi lirupattorukā lar
la maturamaṇṭalamuṅ kāmiṭaivaḷa nā
cappaḷḷiyum pācaṭaip paḻan mā
kaṉai kirtti tahipālaṉai v
yum Alaikaṭal naṭuvuṭ palakalañ celuttic caṅkirāmavicaiya
ttuṅkapanmajātiratoraṇamu muttoḷi
putavamum kanamaṇjayamun ṟuṟainirppannaiyum na
ṭalakaḻcū
valimpaṅkamum viḷaippantūṟuṭai vaḷaippantūṟuṅ kalaittakkor pukaḻ talaittak-kolamun titamāvalviṟal mā
tamaliṅkamum kalāmuri kaṭuntiṟa lilāmuritecamun tenakkal
ṟ koṇṭa kopparakecaripan
marāna Uṭaiyār śrīrājen=tiracoḻa
devarkku yāṇṭu
rājentiraciṅkavaḷanāṭ ṭaṇṭāṭṭu
k kūṟṟattuninṟu niṅkiya devatā
na n=tiruppuṟaśvaramu
ṭaiya mahdevarkkuc can=tirāditta
vaṟ can=tiviḷakkuc ciṟukālai Añcum
Ucciyampo tañcum Eriyakkaṭavavāka
vaiytta veṇṇai Uḻakku Ivve
ṇṇai Uḻakkukkum veḷānāṭṭu neṟku
ppaidevar paṇṭārattu vaiytta kācai
mpatu Ikkācaimpatum Ittevar
t
t
kanmikaḷvacaṅ koṇṭa kācaimpatu I
Ittevaśvaramuṭaiyārkke
cantirādittava
vaic
vaiytta viḷak kañ
ḷakkum coḻa
ṭārac
Ittevar tevat
nam pirampil
yākkalipperun
t
ṭiyom Itteva
koṇṭa kācu pati
n
tinaiñcukkum
can=tirādittaval
ṇṇai Aṭṭak
kaṭavomānom
viraiyākkalip
perun=teruviṟ
karappāṭiyom
Ivai panmā⌈
heśvara ra
kṣai
Digital edition of SII 6.30 by