maitrē gōtrē pavitrē
mahimavati haḷēbīḍaba
ḷḷāḷapṛthvīpāḷēndraścā
⌉nvavāyē sumatiravatara
N viṭhṭhaḷakṣōṇipāḷaḥ
. niḥṣaṁkaṁ kōṁkuṇō
rvvīṣvakhamuci mucukundāśra
mē rājyamuccaiḥ sthaḷyā
M prābānavaḷyāMmalabha
ta vilanādurggamākramya samya
k· . 1 tadvaMṣamauktikamaṇe
ḥ śritakāmadhēnāḥ kānhō
⌉jināma vaha
Mbā . ratnābhi
śritarājamau
āryagurubhakti
ḥ . 2 śrīṣāḷivāhanaṣakā
tha vatsarāṇāM yātē ā
⌉ḍaṣaṣatēṣu gataḥ parastā
T . Aṣṭādaṣaracapi ca nirgaḷi
tēṣu varṣēṣvēkōnaviMṣa
diti yaM vidurīśvarābdaṁ . 3 tasmi
N Īśvaravatsarē himakṛ
tau pauṣē ca māsē ti
thau pañcamyāM budhavā
sarae ṣatabhiṣajyṛrkṣē ca
pakṣē site . ratnāra ā
⌉thavaḷācalasya nikaṭē sā
ṣaivagaṁgātaṭē kānhōji
kṣitipāḷakasya jananī kai
ḷāsamāsādayaT . 4 ĀrāmaM
thavaḷagirērupatyakāyā
M Addhvanyaśramaharamaṇṭapābhi
rāmaM . mārtaṇḍānvayatiḷakō
bha māTbhaktyā kānhōjikṣi
tipatirātanōnmanōjñaM . 5