SII 7.78: original edition by K.V. Subrahmanya Aiyer No. 78. (A.R. No. 72-A of 1900). ON THE SAME SLAB. author of digital edition Dorotea Operato DHARMA Paris, CEIAS DHARMA_INSSIIv07p0i0078 DHARMAbase

Further conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions) Conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions)

maitrē gōtrē pavitrē mahimavati haḷēbīḍaba ḷḷāḷapṛthvīpāḷēndraścā nvavāyē sumatiravatara N viṭhṭhaḷakṣōṇipāḷaḥ . niḥṣaṁkaṁ kōṁkuṇō rvvīṣvakhamuci mucukundāśra mē rājyamuccaiḥ sthaḷyā M prābānavaḷyāMmalabha ta viladurggamākramya samya . 1 tadvaMṣamauktikamaṇe ḥ śritakāmadhēḥ kānhō jima vaha Mbā . ratnābhi śritarājamau āryagurubhakti . 2 śrīṣāḷihanaṣakā tha vatsarāṇāM yātē ā ḍaṣaṣaṣu gataḥ parastā T . Aṣṭādaṣaracapi ca nirgaḷi ṣu varṣēṣvēkōnaviMṣa diti yaM vidurīśvarābdaṁ . 3 tasmi N Īśvaravatsarē himakṛ tau pauṣē ca māsē ti thau pañcamyāM budha sarae ṣatabhiṣajyṛrkṣē ca pakṣē site . ratnāra ā thavaḷācalasya nikaṭē ṣaivagaṁgātaṭē kānhōji kṣitipāḷakasya jananī kai ḷāsamāsādayaT . 4 ĀrāmaM thavaḷagirērupatyakāM Addhvanyaśramaharamaṇṭapābhi rāmaM . mārtaṇḍānvayatiḷakō bha māTbhaktyā kānhōjikṣi tipatitanōnmajñaM . 5

Digital edition of SII 7.78 by converted to DHARMA conventions by Dorotea Operato.

33 78