SII 7.129: original edition by K.V. Subrahmanya Aiyer No. 129. (A.R. No. 117 of 1900). IN THE SAME PLACE. author of digital edition Dorotea Operato DHARMA Paris, CEIAS DHARMA_INSSIIv07p0i0129 DHARMAbase

Further conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions) Conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions)

hari svasti śrī . śrīmaM bhūmi putrāṇāM śrīmaT gokṣīrajīviM . sarvvalokahitannyāyyaM citrameḷasya śāsanaM . yatāM jagametaT pālanaM rāṣṭrapoṣaṇa M . śāsanam bhūmiputrāṇaMñcātuvvarṇṇakuloTbhavaM . śrībhūmidevikku makkaḷāki nikaḻac centamiḻ vaṭakalai terintuṇarntu niti keṭṭu nipuṇarāki naṟumalar vāṭāta ti rumakaḷputalvar Etticaikkum viḷakkāka Iṉcollā liṉitaḷittu vaṉcollāl maṟaṅ kaṭintu Iccatussāgaraparimaṇḍalattu candrādittavarai yiṉitoṅka vātarā caṉ kāṟṟa caippa varuṇarācaṉ niṟṟeḷippat tevarācaṉ ticaiviḷakka Etticai makaḷiru miṉitu viṟṟiruppat teṅkum palāvun temāñcolaiyum vāḻaiyuṅ kamukum vaḷarkoṭi mullaiyum vaiyuṅ kiḷḷaiyum polivoṭuṅ keḻumi vāṭṭamiṉṟik kūṭṭam peruki yaṟam vaḷarak kali meliyap pukaḻ perukap purai paṇiyat ticaiyaṉaittuñ ceviṭupaṭā mal ceṅkole muṉṉākavuñ citratameḻiye teyvamākavuñ cempoṟp pacumpaiye veliyākavum kṣamaiyiṉoṭuṅ karuṇai yeytic camaiyataṉma miṉitu naṭātti kaḻarniṉ ṟa Uttamaniti yuyarperuṅ kirtti muttamiḻmālai muḻuvatu muṇarnta cittarameḻipperiyanaāṭṭom vaittukkuṭutta paricāvatu milāṭākiya jaṉaṉātavaḷanāṭṭuk kuṟukkai kkūṟattu tirukkovalūr Eḻupattoṉpatunāṭṭup patiṉeṇpūmic cittirameḻiviṇ=ṇakarāṉa tiruviṭaikaḻiniṉṟaruḷiṉaperumāḷ koyil Aṉātiyāka meḻittiruttoraṇamum śrībhūmidevi yum pratiṣṭhaipaṇṇi muṉpe nam dharmmamāyp potukaiyil Innāyaṉāṟkku muṉpu nām vaittukkuṭutta vaippuñ camaippuñ ceṭiyum mukamuñ cātaṉamum rāṣṭra kṣobhaṅkaḷi le kaitappukaiyil muṉpu vaittukkuṭuttapaṭiye Āṭṭaikku Erukku patakku nellum Āḷukkuk kuṟuṇi nellum veṟṟā ḷuṭppaṭap peṟa vaittuk kuṭuttom Eḻupa

A few letters are wanting at the end of the inscription.

Digital edition of SII 7.129 by converted to DHARMA conventions by Dorotea Operato.

54-55 129