SII 12.126: original edition by V. Venkatasubba Ayyar No. 126. (A.R. No. 182 of 1919). TRIBHUVANI, PONDICHERRY, FRENCH INDIA. ON THE SOUTH WALL OF THE VARADARĀJA-PERUMĀḶ TEMPLE. author of digital edition Emmanuel Francis DHARMA Paris, CEIAS DHARMA_INSSIIv12p0i0126 DHARMAbase

This inscription records in Tamil and Sanskrit the benefactions of the chief Sakalabhuvanachakravartti Kāḍavaṉ Avaṉiāḷappiṟandāṉ Kōpperuñjiṅga. He is called Bhūpālanōdbhava,This surname is also assumed by Nīlagaṅgaraiyar, an officer under Kōpperuñjiṅga (A.R. No. 41 of 1893 and Ep. Ind. Vol. VII, p. 166). Kāṭhakavaṁśa-mauktika-maṇi and the conqueror of the Āndhra and the Karṇāṭa kings. The record states that the chief constructed a temple for Hēramba-Gaṇapati on the banks of the tank at Tribhuvanamādēvī and that he repaired the embankments, sluices and irrigation channels of the tank which had breached in several places.

Since the inscription refers to the conquest of the Chōḷa (country), Madhyamamahī (i.e., Naḍu-nāḍu) and Tuṇḍiradēśa (i.e. Toṇḍai-maṇḍalam) by the chief, he may be identified with Kōpperuñjiṅga I.

Hēramba-Gaṇapati is generally represented with five elephant heads, 10 arms and as riding on a lion. [An early sculpture of this deity is found in a rock-cut temple at Tirupparaṅkuṉṟam near Madura-Ed.]

Further conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions) Conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions)

svasti śrī ..

cakalapuvaṉaccakkaravatti kāṭavaṉ Avaṉiāḷappiṟantāṉ kopperuñciṅkaṉ tiripuvaṉamātevi Erikarai pala Iṭaṅkaḷilum Uṭaintu Eriyum tukuntu matakukaḷum muṟin tu kaliṅkukaḷum Aḻintukiṭakkayil Uṭainta maṭaikaḷum Aṭaittu Eriyum kalli karaiyu m kaṟkaṭṭi matakukaḷu maṭṭuvittu kaliṅkukaḷum ceytapaṭi .

grāmarājataṭākasya tīrē hēraMbadantinaḥ śilā bhirakarōścālāṁ rājā bhūpālanōTbhavaḥ tribhuvanamahādēvīgrāmē taṭāka manēkataśśithilitataṭaṁ rājā bhūlōka pālanasaMbhavaḥ phaṇipatiphaṇaśrēṇimāṇik·kadarśamakhānayaT suvihitataṭā bhōgaM bhūyastamēnamakalpayaT .

rājā kāṭhakavaṁśa mauktikamaṇi rbhūlōkarakṣōTbhavō vittairnnirjjita cōḷamaddhyammahītuṇḍiradē śāhṛtaiḥ grāmēsmin· samabandhayaT girita ṭāsphāraiśśilāpaṭaṭakai ssētuṁ rāmaḷavāparō jalanidhau kūlantaṭākōtta mē .

khaḍgakēḷivijitānnḍrakarṇaṭō bhūpa tirddharaṇipālanōTbhavaḥ grāvabandhanadṛḍhānakalpayadvārinirggamapathāN jalāśayē . pravarttayannēva diganta bhittikūlaṁka ṣān· kīrttinadīpravāhān· bhūbhōgajātaḥ parivāhabandham vyadhāt· śilāstaMbhaśa taistaṭākē .

svasti śrīḥ

Digital edition of SII 12.126 by converted to DHARMA conventions by Emmanuel Francis.

63 126