This inscription records in Tamil and Sanskrit the benefactions of the chief Sakalabhuvanachakravartti Kāḍavaṉ Avaṉiāḷappiṟandāṉ Kōpperuñjiṅga. He is called Bhūpālanōdbhava,A.R. No. 41 of 1893 and Ep. Ind. Vol. VII, p. 166).Kāṭhakavaṁśa-mauktika-maṇi and the conqueror of the Āndhra and the Karṇāṭa kings. The record states that the chief constructed a temple for Hēramba-Gaṇapati on the banks of the tank at Tribhuvanamādēvī and that he repaired the embankments, sluices and irrigation channels of the tank which had breached in several places.
Since the inscription refers to the conquest of the Chōḷa (country), Madhyamamahī (i.e., Naḍu-nāḍu) and Tuṇḍiradēśa (i.e. Toṇḍai-maṇḍalam) by the chief, he may be identified with Kōpperuñjiṅga I.
Hēramba-Gaṇapati is generally represented with five elephant heads, 10 arms and as riding on a lion. [An early sculpture of this deity is found in a rock-cut temple at Tirupparaṅkuṉṟam near Madura-Ed.]
svasti śrī
grāmarājataṭākasya tīrē hēraMbadantinaḥ śilā
bhirakarōścālāṁ rājā bhūpālanōTbhavaḥ
pālanasaMbhavaḥ phaṇipatiphaṇaśrēṇimā
rājā kāṭhakavaṁśa
mauktikamaṇi rbhūlōkarakṣōTbhavō vittairnnirjjita cōḷamaddhyammahītuṇḍiradē śāhṛtaiḥ grāmēsmin· samabandhayaT girita
ṭāsphāraiśśilāpaṭaṭakai ssētuṁ rāmaḷavāparō jalanidhau kūlantaṭākōtta mē
khaḍgakēḷivijitānnḍrakarṇaṭō bhūpa
tirddharaṇipālanōTbhavaḥ grāvabandhanadṛḍhānakalpayadvārinirggamapathāN jalāśayē
ṣān· kīrttinadīpravāhān· bhūbhōgajātaḥ parivāhabandham vyadhāt· śilāstaMbhaśa taistaṭākē
svasti śrīḥ
Digital edition of SII 12.126 by