In this record, also of the 3rd year, the chief is called Aḻagiya-Pallavaṉ Kōpperuñjiṅgadēva i.e., Kōpperuñjiṅgadēva, son of Aḻagiya-Pallavaṉ. The inscription states that the tank called ‘Puttēri’ in Muḍigoṇḍaśōḻach-chaturvēdimaṅgalam was the gift of Nāchchiyāṇḍār, wife of Nāṭṭupperumāḷ and mother of Akaḷaṅka-Nāḍāḻvāṉ.
svasti śrī sakalapuvaṉaccakkaravatti
kaḷ śrīAḻakiyapallavaṉ kopperuñciṅ
katevaṟku yāṇṭu 3śrīmuṭikoṇṭa
coḻaccaturvedimaṅkalat
Akaḷaṅkaṉāṭāḻvā ṉammai ṉā
ṭṭupperumāḷ nampirāṭṭiyār
ṉācciyāṇṭār ceyta
taṉmam
Digital edition of SII 12.138 by