This records a gift of 90 sheep and a ram for a perpetual lamp in the temple of Tiruviśalūr-Perumāṉaḍigaḷ at Amaṉināraṇa-chaturvēdimaṅgalam, a dēvadāṉabrahmadēya in Maṇṇi-nāḍu by Peṇṇāgaḍa-Mūvēndavēḷār of Peṇṇāgaḍam in Tañjāvūrkūṟṟam. Avaninārāyaṇa is a well-known surname of Parāntaka I as also that of the Pallava king Nandivarman III.
svasti śrī jakesaripanmabrahmateyam
Amaṉināraṇaccaturvvetimaṅkalattu tiruvicalūr perumāṉaṭiyaḷukku tañcāvūrk kūṟṟattup peṇṇākaṭammuṭaiyāṉāṉa peṇṇākaṭa mu
ventaveḷār vaitta nontāviḷakkoṉṟu Innontāviḷakkoṉṟiṉukkum vaitta Āṭu toṇṇūṟu takaroṉṟu Itu cantrādityavaśva
rarakṣai
Digital edition of SII 13.8 by