The inscription registers another sale of land, made tax-free, at Śrīkaṇṭha-chaturvēdimaṅgalam by the assembly (Peruṅguri-sabhai) of the village to Vēḷāṉ Vīranāraṇaṉ alias Śembiyaṉ Vēdivēḷār of Śīṟudavūr who is stated to have constructed the Śrīvimāna to (god) Tiruveṟumbiyūr-Āḻvār. This person, after paying the cost of the land as well as a lump sum towards its tax-exemption, and also redeeming it from a certain resident of the village named Māppāni Kāri Nakkaṉ in whose charge the land had been left by the assembly (evidently in mortgage), endowed the land for the maintenance of four persons who were to sing the Tiruppadiyam hymns to the accompaniment of uḍukkai and tāḷam daily during the three services in the temple. The donor is also said to have added to this land, another piece which had been the object of a boundary dispute (sīmā-vivādam) between the residents of Śrīkaṇṭhachaturvēdimaṅgalam and Tiruveṟumbiyūr, and which he had purchased from both the parties (See No. 50 above). The inscription refers to a channel dug by the donor. This is evidently the one mentioned in No. 50 above.
svasti śrī jakecaripaṉmarkku yāṇṭu mūṉṟāvatu teṉ
karai brahmateyam śrīkaṇṭaścaturvvetimaṅkalattup peruṅkuṟi ssabhaiyom ci
tiruveṟumpiyūrāḻvāṟkku śrīvimāṉameṭuppitta ciṟutavūruṭaiyāṉ veḷāṉ viranāra
ṇaṉāṉa cempiyaṉ veytiveḷār tiruveṟumpiyūrāḻvāṟkut tiruppatiyam
pāṭuvāṟku nivan=tamāka Ivaṟku viṟṟukkuṭutta nilamāvatu Eṅkaḷūriṉ ṟeṉpāṭe
yeṅkaḷ potunilattukku kiḻpāṟkellai tiruveṟumpiyūrāḷvār nilam
nākarkālukku meṟkum teṉpāṟkellai nā
piyaṉ veytiveḷār śrīmukaṅ kuṇantu kalli viṭṭa kiḷiyūr vāykkālukku kiḻakkum vaṭa
pāṟkellai Ivvūr valavūr māppāni kāri nakka ṉilattukkum Ittiruveṟumpiyūrāḷvār nila
ttukkut te
Ittiruveṟumpiyūrāḷvāṟkku Ivvūrt tirukkūr maṣo
ttama
m niykki niṉṟa nilam sabhaiyom sabhaippotuvāy kiṭanta nilam Attuṇaiyu
tta Iṉnilattukku muṉ tevar kuṭivcandrātittavalam Iṟaikāvalākavum nāṅkaḷ viṟṟa nilattukku kreyadravyamum Āka
ainta viṟaikāvaṟpoṉṉum kreyadravyamum vilaiyāvaṇakkaḷiye kaic
sabhaiyom vaiyppināl valavūr māppāni kā
ri nakka nilat
ṟu koḷḷakkaṭavarāka Ipparicoṭṭic cantirātittavalam Iṟaikāvalāka vilaikkaṟa viṟṟu
p poruḷaṟak koṇṭu viṟṟu vilaiyāvaṇañ ceytu kuṭuttom veḷāṉ viranāraṇaṉā
ṉa cempiyaṉ veytiveḷāṉukku śrīkaṇṭaccaturvetimaṅkalattup peruṅkuṟisabhai
yom peruṅkuṟi sabhaiyār paṇittaruḷa paṇiyāl Ivvilaiyu miṟaikāvalu meḻutiṉeṉ
Ivvūr maddhyastaṉ dharmapriyaṉāṉa kalivicaiyaṉ taruṇentucekaraṉeṉ Ivai ye
ṉṉeḻuttu śrīkaṇṭaccaturvetimaṅkalattārun tiruveṟumpi
yūrārun taṅkaḷil sīmāvivātamāyk kiṭanta nilam Ivviraṇṭu tiṟattāriṭai
yum nāṉ vilaikkuk koṇṭa nilamuṅ koṇṭu Ivvāḻvārai nāṉ pāṭit tiruppa
tiyam muṉṟu sanniyu muḍ ukk
Digital edition of SII 13.51 by