A gift of 15 1/2 kaḻañju of gold for burning a perpetual lamp in the temple by Jātavēda-Bhaṭṭa, son of Aṭṭāmpuṟattu Veṇṇaya-Bhaṭṭa residing at Paṇḍitavatsalachchēri (quarter), so called evidently after the title of Parāntaka I.
svasti śrī rājakesarivarmmaṟku yāṇṭu 3brahmadeyam śrīviranārāyaṇacaturvedi
maṅkalattu paṇḍitavatsalacceri Aṭṭāmpuṟattu veṇṇaya bhaṭṭac comāciyār makaṉ jā
tavedabhaṭṭaṉ Iyyāṭṭai Āṉittiṅkaḷ mutalāka tiruvanandeśvarattāḷvārkku Oru no
n=tā viḷakku candrādityavaT Erivataṟku vaiytta poṉ patiṉaiñ kaḻañcarai
Digital edition of SII 13.59 by