This records an endowment of one mā of land after purchasing it for 9 karuṅkāśu from a resident of Manōramachchēri, a quater of Iḷamaṅgalam in Rājakēsari-chaturvēdimaṅgalam, by a Veḷḷāḷa of the same village, for providing for the sacred bath of god Mahādēva at Tiruchchēlūr with water from the Kāvēri. The purchase is said to have been made in the name of another person before endowment.
koIrācakecaripaṉmaṟku yāṇṭu mūṉṟāvatu teṉkaraip pira
mateyam Irācakecariccaruppetimaṅkalattup piṭākai Iḷa
maṅkalattirukkum veḷḷāḷaṉ Aiyyāṟaṉ tivākaraṉeṉ nāṉ I
vvūr manoramaccerip pā
pi centaṉ ṟattaṉiṭaip peṟṟuṭaiyaṉāyirunta pūmi varāhava
tikku meṟku mutaṟkaṇṇāṟṟu maṉorama vāykkālukku teṟku
muṉṟu catira viṭṭu nālāntuṇṭattu meṟkaṭainta Oru
mācceyum Oṉpatu karuṅkācu kuṭuttu nāṉ maṉorama
ccerip pālāciriyaṉ māṟaṉ ṟevac comāciyār perāl Anyanā
makaraṇattāl Ivar perāl vilai koṇṭuṭaiyenāna Iccey
tiruccelūr mātevarkku kāviriyinīr kuṇantu tirumañcanamā
ṭṭuvatānmāheśvara rakṣai
Digital edition of SII 13.66 by