This records an additional endowment of a land after its reclamation, to the temple at Tiruttavattuṟai in Iḍaiyāṟu-nāḍu by Śivagōchari-Piḍāraṉ Dēśaviḍaṅgaṉ, a paṭṭuḍaiyāṉ of the temple, as a previous gift made by him for the maintenance of two hymnists for singing the Tiruppadiyam was found inadequate. The donees were to receive the śevvāram share on these lands while the siṟukuḍivāram was to be paid to the temple in the shape of oil (for lamps). As the previous gift referred to here is evidently the one mentioned in No. 99 of 1929, dated in the 37th year of Parāntaka I, it is probable that this record is one of his successor Gaṇḍarāditya, though it is attributed to Sundara-Chōḷa for this same reason in M.E.R. for 1929, Part II, Para 2.
korājakesaripanma
yāṇṭu 3
yāṟṟu nāṭṭu tirutta
vattuṟai Īśvarabhaṭṭārakaṟ
ku Ittaḷip paṭṭuṭaiyā
ṉ śivagocari piṭāraṉ te
śaviṭaṅkaṉeṉ tiruppatiya
m pāṭuvā riruvaṟku muṉṉan nā
ṉ koṇṭu kuṭutta nilam Āṇ
ṭuvarai
paṭa mutal kaḻaiñcarai poṉṉum
paṟṟatāka Innilattil puṉcey
Iraṇṭu maṭṭaṅ kalla nāṉiṭṭa po
ṉ
ru kolāḻaṉ nāṟkol niḷamuṉ nāṟ
kolakalamu morukuḻi Ikkuḻi�
ṉṉukku
ṇṭatoru mā Itaṉil vanta nirni
la morumā mukkāṇi muntirikaiyu
m Itaṉ meṟkaṭaiya nāṉ vilaiy
koṇṭuṭaiya nilattiṟ me
ṟpaṭiye Iṭṭa po
ṉ
ta nila muṉṟu māvum
Itaṉ meṟkaṭaiya Eṉ
ṉopāti Ittevar nilat
tiṟṟiṭal 3 maṭṭaṅkalla Iṭṭa
poṉ 9 � Itaṉil vanta nila
mukkāṇiyum Āka Iṭṭa poṉ
mākak kalli vanta nirnilaṅ kā
leyaraimā muntirikai Iññi
lattāṟ kaṭava Iṟai Eṇṇai
Iññilattileṉ ciṟukuṭivāra
ttile Ittevar koḷvatākavu
m Innilattiṟ cevvāramum I
ttiruppatiyam pāṭuvār ko
ḷvārāka candrādityavaṟ ceytu ku
ṭutteṉ piṭāraṉ teśaviṭaṅ
kaṉeṉ ceyta nivantattiṟ
naṉku pāṭuvāṉ 3 kūṟu muṭaṉ
pāṭuvāṉ 2 kūṟu muṇṇac cey
ten Itu panmāheśvara rirakṣai
Digital edition of SII 13.74 by