This records an endowment of land to provide for the daily supply of six nāḻi of rice for offering in the temple of Naḍuvil-Śrīkōyil at Muruguvēḷ-maṅgalam, a brahmadēya in Kuṟukkai-nāḍu, by Pāradāyaṉ Vēṅgaḍavaṉ Chandirādittaṉ of the village, and its exemption from taxes by the sabhā.
svasti śrī jakesaripanma
4brahmadeyam
neṉ Ivūr naṭuvilśrīkoyilil devarkkut tiruvamutukku nivantam ceytu Aṭṭikkuṭutta nila māvatu Enṉuṭaiya
nilam melaipputukiṇaṟṟu meṟkaṭaiya teṟ
kkum Urittāka cantirāti
cantirātitta nila
melpāṟkellai punakan teṟṟi sabhaip
potuvāna Appankuḻikku teṟkum Ivicaidevarkku nicati Aṟuṉāḻi A
rici tiruvamirtukkāka nivantam ceytu Aṭṭikkuṭutteṉ naṭuvilśrīkoyil devarkku pāratāyaṉ veṅkaṭavan cantirāti
ttaneṉ Inilam Iṟai tavirntu Iṟai Iḻiccik kuṭuttosabhaiyom paṇiyāl ma
dhyasthan nayamāna nakkaṉṉāna Alaṅkārapriyanen Ivai yen neḻuttu vayiṣṇavarakṣai
Digital edition of SII 13.99 by