SII 13.144: original edition by G.V. Srinivasa Rao No. 144. (A.R. No. 444 of 1918.) TIRUVEṆKĀḌU, SHIYALI TALUK, TANJORE DISTRICT. ON THE NORTH WALL OF THE CENTRAL SHRINE, ŚVĒTĀRAṆYĒŚVARA TEMPLE. author of digital edition Emmanuel Francis DHARMA Paris, CEIAS DHARMA_INSSIIv13p0i0144 DHARMAbase

This is evidently an inscription of Rājarāja I which registers in detail the stock of several gifts made to the temple at different times. These comprised coppervessels for the sacred bath of the deity presented in the 4th year of Uttama-Chōḷa by queen-mother Parāntakaṉ (or Śembiyaṉ)-Mādēviyār; a gold koḷgai set with gems presented by her in the 6th year of the same king; a golden pot for pinnacle over the temple presented by her in the 3rd year of Rājakēsarivarman, evidently Rājarāja I; another set of rich presents made in the same year by the same lady, consisting of a golden image of Chandraśēkharadēva with a gold-plated copper pedestal and silver aureola and ornaments set with gems, besides a silver plate for offerings to the same deity; a silver pot and some gold ornaments by Śōrabbaiyār Tribhuvanamādēviyār, the queen of Uttama-Chōḷa presented in the same year, and a gold flower by the same queen presented in that year in lieu of land gift for the Śivaśrāddha of her husband; some gold ornaments made with the money presented to the temple by Parakēsarivarman (evidently Uttama-Chōḷa himself) in his 10th and 11th years; a gold plate (paṭṭam) presented in the 4th year of Uttama-Chōḷa by Kōyiṟpiḷḷaiyār to the god, 2 lamp-stands by Parāntakaṉ-Mādēvi and 2 by Madhurāntaka (king); lastly 400 kāśu given by Parāntakaṉ-Mādēvi in the 2nd year of (her husband) Gaṇḍarādityadēva alias Mummuḍi-Chōḷadēva towards the Saṅkrānti bath of the deity every month and which was now, in the 6th year of Rājakēsarivarman, converted into a land-endowment by the assembly of Nāṅgūr. At the end is recorded another gift of 125 kaḻañju presented by the same queen for feeding a Brahman in the temple for the merit of her servant (aḍiyāḷ) Ilaichchiyaṉ Maḻapāḍi, for which the same assembly sold a land to her for endowment.

Further conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions) Conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions)

svasti śrī . korājakesariparmaṟku yāṇṭu 6Āvatu tiruveṇkāṭadevarkku śrī kaṇṭarātittadevar deviyār śrī U ttamacoḻadevar taṅkaḷācciyār parāntakaṉ māteviyā rāṉa śrī cempiyaṉmāteviyār ceyta paṇikaḷ kallil veṭṭi ṉa paricāvatu . śrīUttamacoḷatevarkku yāṇṭu 4Āvatu snapana ñceyyak kuṭutta ceppukkalacam 100 10 6 ceppukkuṭam 1 ceppuk karakam 1 Ivaiccukku mūṭac ceppakal 100 10 8 Ivai Ittaṉaiyu māyk kūṭṭuniṟai Ikkoyilil veḷḷikkolāl Iraṇṭāyirattu nā ṟpatteṇpalam . Ittevarkke yāṇṭu 6Āvatu Ivvuṭaiyārey kuṭutta poṉṉiṉ koḷkai 1 niṟai Āyirattaññūṟṟuk kaḻañcu Itil cikara ttilum nālu mukattilumāka Ēṟiṉa māṇikkam Añcu vaiyiram Añpa ttiraṇṭu muttu muvāyirattu Irunūṟṟu Aṟupattoṉṟu . korājakesari parmarkku yāṇṭu 3Āvataṉiṟ perāḷar veṇkāṭar taṅkoyil meloru paiñ poṟkuṭam Orāyirattoṭaiññūṟṟu kaḻañciṉāl vaittukantāḷ cirā r maḻavarkon peṟṟa nañ cempiyanmāteviye . Ivvāṇṭey Ikkoyi lil vacca poṉṉiṉ candraśekarattirumeṉi 1 niṟai nālāyirat teṇṇū ṟṟut toṇṇūṟṟeṇkaḻañcey mukkāl Ittevarkkuc cempinā ṟ ceyta pātapiṭattinmeṟ portta takaṭu nālu māṇiyu muṭpaṭap po ṉ niṟai nūṟṟorupattoru kaḻañcu Ivarkkey cempināṟ ceyta panma ttinmeṟ portta takaṭiraṇṭukku māṇikkumāka pon ṉiṟai Irupatton patinkaḻañcey mukkāl Ittevarkkey ceyta veḷḷi prabhai 1 veḷḷi Irunūṟṟeṇpattaṟukaḻañcey munṟu mañcāṭi Itinmeṟ portta pon ṉiṟai nūṟṟaiñpattonpatinkaḻañceykāl Ittevarkkuc ceyta Āpa raṇaṅkaḷ kuppi Iraṇṭum Uḻuttu Īraṇaiyum vāḷi Oṉṟumāka poṉ niṟai Iruka ḻañcu muttu Añcu Ēkāvalli vaṭamiraṇṭu muttu Irupatteṭṭu pavaḻam I raṇṭu rāvan=tam Iraṇṭu māṇikkamālai Oṉṟu poṉ Oṉpatin kaḻañcu Iti ṉ meleṟina māṇikkam Āṟu paḷiṅku taṭavikkaṭṭina muppattāṟu vai yiram Irupattumūṉṟu muttu muppatteṭṭu marakatam Irupatto ṉṟu netrattin poṟ tāṇicca paṭṭikai 1 pon Añkaḻañcu māṇikka m 1 paḷiṅku māṇikkam pattonpatu paḷiṅku vaiyiram pattu potti mūṉṟu muttu Irunūṟṟorupattiraṇṭu Ittevaruṭaiya bhāhuvalayam I raṇṭināṟ poṉ niṟai kaḻañcu Itil māṇikkam Iraṇṭu vaiyiram Āṟu mut tu toṇṇūṟṟiraṇṭu veṇcāmarai Onṟu Itin kai pon ṉiṟai muppattoru kaḻañcey mañcāṭiyu miru pāṇ ceppuppiṭam 1 niṟai nūṟṟaiñpatin palam Iv vāṇṭe kuṭutta poṟpū voṉṟināl niṟai mukkaḻañcarai Ivvāṇṭey tāmeḻuntaruḷuvicca cantiracekarapperumāḷukku Amutuceyyak ku ṭutta veḷḷittaḷikai Oṉṟu niṟai muṉṉūṟṟaiñ pattoru kaḻañcu . Ivvāṇṭey śrī Uttamacoḻadevar de viyār ceṭṭaṉ corappaiyārāna tribhuvaṉamāteviyār kuṭutta ve ḷḷik kalacappāṉai Oṉṟu niṟai Irupatteḻu palam Itu virukka I varey kuṭutta tanavin kaṟikkāl Oṉṟu Ivvāṇṭey Ivare ku ṭuttapoṟpū Onṟināl niṟai Irukaḻañcaraiye yaraikkāl Ivvā ṇṭe Uṭaiyār śivaśrāddhañ ceyya nilavilaiyāka kuṭutta poṟpū O ṉṟināl niṟai nāṟkaḻañcey mukkāle Iraṇṭu mañcāṭi . kopparakeca riparmaṟkku yāṇṭu pattāvatu Uṭaiyār Āparaṇattukkum poṟpū vukkumāka varakkāṭṭina kācumāṟic ceyta poṟpū Irupattumuṉṟu I vai tevar paṇṭārattil vāṅkiya muttin kalloṭu niṟai nūṟṟo rupatteṇ kaḻañcu Ivarey varakkāṭṭina kācumāṟi nampirāṭṭiyārkku ceyta tāliyum tālinūlumāy niṟai Añkaḻañcu . yāṇṭu 10 1Āva tu kuṭutta paḷḷittoṅkal 1 Itil tacca moṭṭoṉṟu paṟaḷai 1 panañ mum muṭpaṭa pon ṉiṟai nāṟpatin kaḻañcu . śrī Uttamacoḻadevar kku yāṇṭu 4Āvatu koyiṟpiḷḷaiyār Ittevarkku varakkāṭṭiṉa ponṉin paṭṭam niṟaināṟkaḻañce yeṭṭu mañcāṭiyum kunṟi It tevarkkey parāntakanmātevi kuṭutta tarānilaiviḷakku E ḻu cāṇuḷḷa toṉṟum Aṟu cāṇuḷḷa tonṟumāka Iraṇṭu Ittevar kkey kaṇṭan maturāntakatevarāna śrīUttamacoḻadevar kuṭutta ta rānilaiviḷakku Ēḻucāṇuḷḷa tonṟum Aṟucāṇuḷḷa toṉṟumāka Iraṇṭu . korājakesariparmaṟku yāṇṭu Āṟāvatu nāṅkūrnāṭṭu nā ṅkūr sabhaiyom śrī kaṇṭarādittatevar deviyār śrī Uttamacoḷade var taṅkaḷācciyār maḻavaraiyar makaḷār parāntakaṉmātevaṭikaḷārāki ya śrī cempiyaṉmāteviyār śrī kaṇṭarādittadevarākiya śrīmum muṭiccoḻadevarkku yāṇṭu Iraṇṭāvatu śrī tiruveṇkāṭatevarkku tiṅkaṭoṟum samkrān=ti snapanañ candrādittavaṟ ceyya varakkā ṭṭina kācu nāṉūṟum nāṅkaḷe koṇṭu bhūmi ceytilāmaiyil I kkācukku sabhaiyom viṟṟukkuṭutta tenpiṭākai nilattukku El lai sabhaiyār nilattukkuk kiḻakkum periya nantavāṉattukkum muṭai r camaippitta cempiyanmāteviyenṟu perkūvappaṭum nantavāna ttukku teṟkum Innantavānattukkey kiḻakkum kaviciya nantavānappuṟamāṉa nilattukku teṟk r nilattukku meṟkum śrī tiruveṇkāṭa ṅ kālukkum kāvirippūmpaṭṭinattu pati kku vaṭakkum Ivvicaitta perunāṉkellai nila meṉṟu perkūvappaṭu mu la ru cuṅkālukkup pāyum vākkāliṉ mel karaip veṉṟu perkūvappaṭum nilam Oṉṟaraiyilum ceyyumāka Immuṉṟe Eḻumāc ceyyum Ikkācu nā ṟuk kuṭuttom parāntakaṉmātevaṭikaḷārākiya śrī viyārkku nāṅkūr sabhaiyom Ipparicu paṇik ā veṉaka tevaṉ tāḻi yiśvaraṉeṉ Ivai yeṉ kecariparmaṟku yāṇṭu 6Āvatu nāṅkūrnāṭa yom śrī kaṇṭarātittadevar deviyār śrī Uttama ācciyār maḻavaraiyar makaḷār parāntakaṉ māte piyaṉ māteviyāṟ śrī Uttamacoḻadevarkku taṅkaḷaṭiyāḷ Ilaicciyaṉ maḻapāṭikkāka ni maṇaruṇṇa varakkāṭṭiṉa pon nūṟṟirupatteñ ṇṭu śrī tiruveṇkāṭuṭaiyārkku e raṉukāka śrī cempiyaṉmāteviyārkku viṟṟuk ka marutaṅkālukkuppāyum vāykkālukku meṟ māvenṟu perkūvappaṭum nilam Oṉṟaṟaiyilu vuṭaiyārkkey sabhaiyom viṟṟa nilam Eḻumā maṭaiya merkku Oṉṟe muṉṟu mācceyyum rāntakaṉmātevaṭikaḷārāṉa śrī cempiyaṉmāte sabhaiyom paṇiyāl leḻutiṉen nāṅkūr veṉ ṉen Ivai yen ṉeḻuttu yāṇṭu 6Āvatu Iv ku cevitta niṟai muṉṉūṟṟu muppatu .

Digital edition of SII 13.144 by converted to DHARMA conventions by Emmanuel Francis.

73-76 144