This is evidently an inscription of Rājarāja I which registers in detail the stock of several gifts made to the temple at different times. These comprised coppervessels for the sacred bath of the deity presented in the 4th year of Uttama-Chōḷa by queen-mother Parāntakaṉ (or Śembiyaṉ)-Mādēviyār; a gold koḷgai set with gems presented by her in the 6th year of the same king; a golden pot for pinnacle over the temple presented by her in the 3rd year of Rājakēsarivarman, evidently Rājarāja I; another set of rich presents made in the same year by the same lady, consisting of a golden image of Chandraśēkharadēva with a gold-plated copper pedestal and silver aureola and ornaments set with gems, besides a silver plate for offerings to the same deity; a silver pot and some gold ornaments by Śōrabbaiyār Tribhuvanamādēviyār, the queen of Uttama-Chōḷa presented in the same year, and a gold flower by the same queen presented in that year in lieu of land gift for the Śivaśrāddha of her husband; some gold ornaments made with the money presented to the temple by Parakēsarivarman (evidently Uttama-Chōḷa himself) in his 10th and 11th years; a gold plate (paṭṭam) presented in the 4th year of Uttama-Chōḷa by Kōyiṟpiḷḷaiyār to the god, 2 lamp-stands by Parāntakaṉ-Mādēvi and 2 by Madhurāntaka (king); lastly 400 kāśu given by Parāntakaṉ-Mādēvi in the 2nd year of (her husband) Gaṇḍarādityadēva alias Mummuḍi-Chōḷadēva towards the Saṅkrānti bath of the deity every month and which was now, in the 6th year of Rājakēsarivarman, converted into a land-endowment by the assembly of Nāṅgūr. At the end is recorded another gift of 125 kaḻañju presented by the same queen for feeding a Brahman in the temple for the merit of her servant (aḍiyāḷ) Ilaichchiyaṉ Maḻapāḍi, for which the same assembly sold a land to her for endowment.
svasti śrī jakesariparmaṟku yāṇṭu 6
tiruveṇkāṭadevarkku śrī kaṇṭarātittadevar deviyār śrī U
ttamacoḻadevar taṅkaḷācciyār parāntakaṉ māteviyā
rāṉa śrī cempiyaṉmāteviyār ceyta paṇikaḷ kalli
ṉa paricāvatu śrīUttamacoḷatevarkku yāṇṭu 4snapana
ñceyyak kuṭutta ceppukkalacam
karakam 1 Ivaiccukku mūṭac ceppakal
māyk kūṭṭuniṟai Ikkoyilil veḷḷikkolāl Iraṇṭāyirattu nā
ṟpatteṇpalam
kuṭutta poṉṉiṉ koḷkai 1 niṟai Āyirattaññūṟṟuk kaḻañcu Itil cikara
ttilum nālu mukattilumāka Ēṟiṉa māṇikkam Añcu vaiyiram Añpa
ttiraṇṭu muttu muvāyirattu Irunūṟṟu Aṟupattoṉṟu jakesari
parmarkku yāṇṭu 3
paiñ poṟkuṭam Orāyirattoṭaiññūṟṟu kaḻañciṉāl vaittukantāḷ cirā
r maḻavarkon peṟṟa nañ cempiyanmāteviye
lil vacca poṉṉiṉ candraśekarattirumeṉi 1 niṟai nālāyirat teṇṇū
ṟṟut toṇṇūṟṟeṇkaḻañcey mukkāl Ittevarkkuc cempinā
ṟ ceyta pātapiṭattinmeṟ portta takaṭu nālu māṇiyu muṭpaṭap po
ṉ niṟai nūṟṟorupattoru kaḻañcu Ivarkkey cempināṟ ceyta panma
ttinmeṟ portta takaṭiraṇṭukku māṇikkumāka pon ṉiṟai Irupatton
patinkaḻañcey mukkāl Ittevarkkey ceyta veḷḷi prabhai 1 veḷḷi
Irunūṟṟeṇpattaṟukaḻañcey munṟu mañcāṭi Itinmeṟ portta pon
ṉiṟai nūṟṟaiñpattonpatinkaḻañceykāl Ittevarkkuc ceyta Āpa
raṇaṅkaḷ kuppi Iraṇṭum Uḻuttu Īraṇaiyum vāḷi Oṉṟumāka poṉ niṟai Iruka
ḻañcu muttu Añcu Ēkāvalli vaṭamiraṇṭu muttu Irupatteṭṭu pavaḻam I
raṇṭu rājāvan=tam Iraṇṭu māṇikkamālai Oṉṟu poṉ Oṉpatin kaḻañcu Iti
ṉ meleṟina māṇikkam Āṟu paḷiṅku taṭavikkaṭṭina muppattāṟu vai
yiram Irupattumūṉṟu muttu muppatteṭṭu marakatam Irupatto
ṉṟu netrattin poṟ tāṇicca paṭṭikai 1 pon Añkaḻañcu māṇikka
m 1 paḷiṅku māṇikkam pattonpatu paḷiṅku vaiyiram pattu potti
mūṉṟu muttu Irunūṟṟorupattiraṇṭu Ittevaruṭaiya bhāhuvalayam I
raṇṭināṟ poṉ niṟai kaḻañcu Itil māṇikkam Iraṇṭu vaiyiram Āṟu mut
tu toṇṇūṟṟiraṇṭu veṇcāmarai Onṟu Itin kai pon ṉiṟai muppatto
kaḻañcey mañcāṭiyu miru pāṇ ceppuppiṭam 1 niṟai nūṟṟaiñpatin palam Iv
vāṇṭe kuṭutta poṟpū voṉṟināl niṟai mukkaḻañcarai Ivvāṇṭey
tāmeḻuntaruḷuvicca cantiracekarapperumāḷukku Amutuceyyak ku
ṭutta veḷḷittaḷikai Oṉṟu niṟai muṉṉūṟṟaiñ
pattoru kaḻañcu śrī Uttamacoḻadevar de
viyār ceṭṭaṉ corappaiyārāna tribhuvaṉamāteviyār kuṭutta ve
ḷḷik kalacappāṉai Oṉṟu niṟai Irupatteḻu palam Itu virukka I
varey kuṭutta ta
ṭuttapoṟpū Onṟināl niṟai Irukaḻañcaraiye yaraikkāl Ivvā
ṇṭe Uṭaiyār śivaśrāddhañ ceyya nilavilaiyāka kuṭutta poṟpū O
ṉṟināl niṟai nāṟkaḻañcey mukkāle Iraṇṭu mañcāṭi
riparmaṟkku yāṇṭu pattāvatu Uṭaiyār Āparaṇattukkum poṟpū
vukkumāka varakkāṭṭina kācumāṟic ceyta poṟpū Irupattumuṉṟu I
vai tevar paṇṭārattil vāṅkiya muttin kalloṭu niṟai nūṟṟo
rupatteṇ kaḻañcu Ivarey varakkāṭṭina kācumāṟi nampirāṭṭiyārkku
ceyta tāliyum tālinūlumāy niṟai Añkaḻañcu
tu kuṭutta paḷḷittoṅkal 1 Itil tacca moṭṭoṉṟu paṟaḷai 1 panaśrī Uttamacoḻadevar
kku yāṇṭu 4
ponṉin paṭṭam niṟaināṟkaḻañce yeṭṭu mañcāṭiyum kunṟi It
tevarkkey parāntakanmātevi kuṭutta tarānilaiviḷakku E
ḻu cāṇuḷḷa toṉṟum Aṟu cāṇuḷḷa tonṟumāka Iraṇṭu Ittevar
kkey kaṇṭan maturāntakatevarāna śrīUttamacoḻadevar kuṭutta ta
rānilaiviḷakku Ēḻucāṇuḷḷa tonṟum Aṟucāṇuḷḷa toṉṟumāka
Iraṇṭu jakesariparmaṟku yāṇṭu Āṟāvatu nāṅkūrnāṭṭu nā
ṅkūr sabhaiyom śrī kaṇṭarādittatevar deviyār śrī Uttamacode
var taṅkaḷācciyār maḻavaraiyar makaḷār parāntakaṉmātevaṭikaḷārāki
ya śrī cempiyaṉmāteviyār śrī kaṇṭarādittadevarākiya śrīmum
muṭiccoḻadevarkku yāṇṭu Iraṇṭāvatu śrī tiruveṇkāṭatevarkku
tiṅkaṭoṟum samkrān=ti snapanañ candrādittavaṟ ceyya varakkā
ṭṭina kācu nāṉūṟum nāṅkaḷe koṇṭu bhūmi ceytilāmaiyil I
kkācukku sabhaiyom viṟṟukkuṭutta tenpiṭākai nilattukku El
lai sabhaiyār nilattukkuk kiḻakkum periya nantavāṉattukkum muṭai
yā
ttukku teṟkum Innantavānattukkey kiḻakkum kaviciya śrī tiruveṇkāṭa
śrī
sabhaiyom Ipparicu paṇik
śvaraṉeṉ Ivai yeṉ
śrī kaṇṭarātittadevar deviyār śrī Uttama
śrī Uttamacoḻadevarkku
maṇaruṇṇa varakkāṭṭiṉa pon nūṟṟirupatteñ
śrī tiruveṇkāṭuṭaiyārkku śrī cempiyaṉmāteviyārkku viṟṟuk
sabhaiyom viṟṟa nilam Eḻumā
śrī cempiyaṉmāte
sabhaiyom paṇiyāl leḻutiṉen nāṅkūr veṉ
Digital edition of SII 13.144 by