This records an agreement given by the peruṅguṟi-sabhai (Big Assembly) of Siṁhavishṇu-chaturvēdimaṅgalam, a brahmadēya in Muḍichchō[ḻa*]-nāḍu in consideration of a lump sum of 200 kaḻañju of gold expressed in terms of 3000 kalam of paddy, received by them from the donor, to exempt from all taxes the village Kundamaṅgalam endowed to the temple of Bhūmisundara-Viṇṇagar-Paramasvāmi, by Kaṇṇandai Āṟivāṇaṉ Bhūmisundaraṉ alias Sundaraśōḻa-Mūvēndavēḷāṉ of Vāḻaippandal in Vāḻaippandal-nāḍu in Palkuṉṟak-kōṭṭam, a subdivision of Toṇḍai-nāḍu, who is also said to have built the temple. The donor's surname suggests that the record may be one of Sundara-Chōḷa.
svasti śrī jakecaripanmabrahmadeyam śrīsiṁhaviṣṇuśśaturvetimaṅkalattu peruṅkuṟisabhaiyom Eṅkaḷ vāttalaiy śrīparān=takaṉ vaṭakaraik kāvirit teṉkarai Eṅkaṇilattile toṇṭaināṭṭup palkuṉṟakkoṭṭattu vāḻaippan=talnāṭṭu vāḻaippan=talk kaṇṇantai Aṟivāṇaṉ pūmicun=taranāṉa cuntaracoḻa muventaveḷā neṭutta śrībhūmicundaraviṇṇakar paramasvāmikku Eṅkaḷ piṭākai kunta maṅkalam Āvūrkkūṟṟattu karukāvūrk karukāvūr kiḻavaṉ veḷāṉ viranārāyaṇannāṉa coḻa veḷā
niṭai vilaikoṇṭa miykoḻai veḷānāṭṭu nelvāyil kiḻāṉ taḷiyaṉ kaṇṭaniṭaiyum karukāvūr kiḻavaṉ veḷāṉ kuñciramallaṉ makaṉ kuñciramallaṉ kaṇṭarāpaṇanāṉa kaṇapati pakkal vilaikoṇṭuṭaiya śrī siṁhaviṣṇucaturvetimaṅkalattu sabhaiyompakkal vilai koṇṭuṭaiya nallūrnāṭṭu Arapurattu viyāpāri Irāmaṉ pariccetakaṇṭan ṉaśrībhūmi sundara viṇṇakar
ddevarkke IṟaiIliceytu kuṭutta nilamāvatu Ivvūr śrī kontakkamātevivatikku kiḻakku śrī Aṟiñcikaivāyśrīcempiyaṉmādevivāykkālukku teṟku vaṭakkaṭainta mun
veliyum vaṭakkuniṉṟum Iraṇṭāṅkaṇṇāṟṟu meṟkuniṉṟum Iraṇṭāñcatiram bhūmi cun=taraṉṉāna cuntaracoḻamuventaveḷār Ittevarkku veṇṭum nivantaṅkaḷukkāka Ikkorā
In continuation of, and probably connected with, the above [[Part A]] is engraved the following piece of three lines [[Part B]].
Digital edition of SII 13.151 by