This records the decision of the assembly of Paramēśvara-chaturvēdimaṅgalam in Eyiṟ-kōṭṭam in consultation with the Pirān-adhi[kāri] (officer), to enforce the obligation of the uṇaṅgaṟpiḍi land (?) on the Śivabrāhmaṇas of the temple of Śrī Taṇḍaladēva as the latter failed to burn the (stipulated) perpetual lamp (with the income therefrom), and to supervise the maintenance of the lamp in the temple themselves in future, through the perumakkaḷ doing the vāriyam for the year and the ūrāḷvāṉ.
svasti śrī jakecaripanmaṟku yāṇṭu 6parameśvara caturvetimaṅkalattu mahāsabhaiyomum pirānadhika
m Iruntu Ivūr śrī taṇṭaladevaṟku nandāviḷak=kerik=ka ślālekai ceytukuṭutta paricāvatu Idevarkku Arccikkum śivabrāhmaṇar muṉ Uṇaṅkaṟpiṭi koṇṭu
to devarkku candrātittavat muṭṭāmai Oru nandāviḷakku Erikkakaṭavārkaḷākavum Ini Ivuṇaṅkaṟpiṭi taṭi
peṟātatākavum Inandāviḷakku muṭṭil Avvav Āṇṭu vāriyañceyum perumakkaḷum Ūrāḷ vānume niccam kāṟpoṉ daṇḍaṅkoṇṭu Idevar
rippikka Evakkaṭavārkaḷākavum IdhanmaM rakṣittār varggaM candrātittavaT duḥkhamiṉṟi jivippā rākavum Itaṟku virotam niṉaittār geṅgai I
vārākavum Ipparicu ślālekhai ceytu kuṭusabhaiyom sabhaitiruvaṭiyār paṇikka Eḻutineṉ Ivūr maddhyastaṉ maṅkala Uttamaṉ makaṉ
Digital edition of SII 13.152 by