This inscription records an agreement made by the peruṅguṟi-sabhai of Śrīkaṇṭha-chaturvēdimaṅgalam, a brahmadēya on the southern bank (of the Kāvēri) remitting, in consideration of the receipt of a lump amount, the payment of taxes on four and a half vēli and half mā of land endowed by Vēṅgai Iḷaiya-rudrakumāra-Kramavittaṉ of the village, for feeding three Śivayōgis and two Brāhmaṇas in the feeding house on the hill of god Tiruveṟumbiyūr-Āḻvār. The characters of the epigraph make it assignable to a period later than Parāntaka (I)'s reign. The probability is that it might belong to Gaṇḍarāditya (See No. 138 above). The details of date given in the inscription, viz., 6th year, Makara, Tuesday, Ārdrā, also agree for A.D. 955, January 9, Tuesday; the nakshatra ended at ·06.
svasti śrī jajabrahmadeyam śrīkaṇṭacaturvvedimaṅkalattup peruṅkuṟi sabhaiyom Ivvāṇṭu makaranāyaṟṟu cevvāykkiḻamaiyum pe
ṟṟa tiruvātiraināṉṟu pakal Ivvūr tirucdharmmiceytu peruṅkuṟi kūṭṭak kuṟaivaṟak kūṭiIruntu paṇippaṇiyāl paṇitta vyavasthai ce
Urudrakumārakramavittaṉ Ivvūrt tiruveṟumcandrādittaval Uṇṇa Ivaṉ vaitta nilamā
vvūrp puṟavāykkuḷattukkiḻ Ūriṉiṉṟum kiḻakku nokkicceṉṟu teṟkku nokkik kuḷaṅ karaiyey Eṟidvādaśakkattum sabhaiyompakkal Ivarkaḷ vilaiko
ṇṭuṭaiya nilattilumāka vaṭakkaṭaiya Oru mā nikki Itaṉoṭumaṭaiya csabhaiyom pakkal vilai
koṇṭuṭaiya Aiveliyil Ivaṉe Ivvūrt tiruvāyppāṭi śrī kṛṣṇarkkuk kuṭutta nilam pattuc ceyyum nikki niṉṟa
4 1/2 3 li nāṉkaraiye muṉṟumāc ceyyum Ivaṉ cantrādittavaṟ civayogikaḷ muvarkkum brāhmaṇar Iruvarkkum Āka Ivaivarkkum Uṇṇa Ivaṉ vaitta Iṉnila
ṟukka veṇṭum dravyam I veṅkai yiḷaiyaUrudrakumārakramavittaṉpakkal sabhaiyom koṇṭu Iṉṉilam nāṉkaraiye muṉṟumāc ceyyum Iṟaiyiliyāka paṇittu Iṉṉila
yom Iṟai kāṭṭappeṟātomākavum Innilam Iṟaiksabhai yiliruntāraiyum I
ṅkaḷ veṇṭina poṉ Ivaṉ Anvayattār maṉṟavyavasthai ceytu kaṉmel
ṅkuṟi sabhaiyom Ipparicu tirupper pālāciriyaṉ Iḷaiyanārāyaṇa ṉārāyāṇaṉ paṇiyāl Ivyavastai Eḻutiṉeṉ Ivvūr madhyastaṉ dharmapriyaṉāṉa kalivicayaṉ taruṇen=tu cekaraṉeṉ Ivai yeṉ Eḻuttu
Itu panmāheśvarar rakṣai
The inscription is damaged, and a portion at its right end is lost.
Digital edition of SII 13.162 by