This inscription registers a sale of land, after purchasing bits of it themselves from several residents of the village, by the assembly of Peruveṅgūr, a brahmadēya in Viḷā-nāḍu to Vēḷāṉ Vīranārāyaṇaṉ alias Śembiyaṉ Vēdivēḷāṉ of Siṟudavūr in Kiḷiyūr-nāḍu ‘who had built the śrīvimāna of god Tiruveṟumbiyūr-Āḻvār,’ for being endowed by him to that temple. They are stated to have received from him in addition to the cost of land, a lump-amount as iṟaikāval-dravyam towards the payment of all taxes on the gift-land. Among the boundaries of the land is mentioned a hamlet forming part of Uttamaśīli-chaturvēdimaṅgalam, a village named after prince Uttamaśīli, son of Parāntaka I. The details of the date agree for A.D. 991, January 15, Thursday, and thus the inscription may be assigned to Rājarāja I.
svasti śrī rājakecari paṉma
ṟku yāṇṭu 7brahmadeyam peruveṅkur sa⌈
bhaiyom Ivvāṇṭu makaraṉāyiṟṟu vicā
ḻakkiḻamai peṟṟa mulattiṉāṉṟu paka
l Eṅkaḷūr brahmastānattey kūṭṭaṅ
kuṟaivaṟk kūṭiyiruntu tiruveṟumpiyū
rāḻvār śrīvimānam Eḻuntaruḷuvitta
kiḷiyūrnāṭṭuc ciṟutavvūruṭaiyāṉ ve
ḷāṉ viranā
ṟumpiyūrāḻvāṟkkāka koḷḷa viṟṟukkuṭutta nilamāva
tu Eṅkaḷūrk karampaiyil Ivvūr vedaveti maticūta nārā
yaṇaṉpakkalum tomiyaṉ veḷḷai centaṉpakka
kāccuvaṉārāyaṇaṉ maticūtaṉ pakkalum vedaveti nārāyaṇaṉā
rāyaṇaṉpakkalum tomiyaṉ cūlapāṇi n
pakkalum Ācciyaṉ koṟṟaṉ māṟaṉpakkalum vedaveti ṉārāyaṇaṉ
tāmotiraṉpakkalum kāccuvaṉ pūtaṉ vaṭukaṉum tampimārum pa
kkalum vedaveti ṉārāyaṇaṉ kovintaṉpakkalum vedaveti
ṉārāyaṇaṉ maticūtaṉum vedaveti nārāyaṇa ṉilakaṇṭaṉum pak
kalum Ākattiyaṉ Ātitta nilakaṇṭaṉpakkalum valavūr māppāni
centanaṉtipakkalum Ākattiyaṉ caṅkaranārāyaṇaṉ cūlapāṇipakka
lum Ākattiyaṉ mātevaṉ kāri Uḷḷiṭṭārpakkalum Āka Ivvaṉai
varpakkalusabhaiyom potuvāyuḷ
ḷa nilamum Āka Ikkā
caitta kiḻpāṟkkellai Uttamacilic caturvvetimaṅkalattu piṭākai mu
rukkūrkkup pāyum kiḷiyūrvāykkālilniṉṟum vaṭakkuṉokki pona
vāykkālukku me
kum melpāṟkkellai Eṅkaḷūrkkup pāyum kiḷiyūrvāykkālil niṉ
ṟum vaṭakku ṉokkip poṉa vāykkālukku kiḻakkum vaṭapāṟkkellai I
karampaiyiley Eṭu
y Itaṟk kellaiyāka nāṅkaḷ kallu nāṭṭi kuṭutta Ellaik kallukkut teṟk
kum Ivvicaitta perunāṉkellaiyu ḷakappaṭṭa nilam Ivar Ivvūr muṉ cu
ṭṭa paṭṭa Ivarkaḷpakkal vilaikoṇṭuṭaiya nilamum sabhaiyom potu
vāyuḷḷa nilamumāka Ivvicaitta perunāṉkellaiyuḷ ḷakappaṭṭa nilam U
ṇṇila moḻiviṉṟi viṟṟukkuṭuttuk koṇṭa vilaipporuḷ ti
ppokkuc cempoṉ kaḻaiñcil perttu Uraiyun tuḷaiyum vaḻuvātatu Emmilicainta
vilaipporuḷ muṟṟu māvaṇakkaḷiye kaiccellak koṇṭu viṟṟukkuṭutto
m peruveṅkūr sabhaiyom Iṉnilattukku cantrādittavaṟ Iṟaiyum Eccoṟu
m veṭṭivetinaiyum maṟṟum Epperppaṭṭatuṅ kāttukkuṭuppatāka koṇṭa I
ṟaikāval dravyam kaḻaiñcil perttu Uraiyun tuḷaiyum vaḻuvātatu Emmili
cainta Iṟaikāval dravyamu māvaṇakaḷiye yaṟak koṇṭu cantrādittavaṟ Iṟaiyiliyāka viññilam viṟṟukkuṭuttom cempiyaṉ
vetiveḷāṉukku peruveṅkūr sabhaiyom Iññilam cuṭṭi Iṟaiyum Eccoṟum veṭṭi vetinaiyum maṟṟum Epperppaṭṭatum kā
ṭṭappaṇittānaiyum paṇitta sabhaiyil Iruntāṉaiyum kāṭṭina kaṇakkaṉaiyum dharmmāsana muḷḷiṭṭa tāṉ veṇṭu koviṉukkum perppo
ṉ panmāheśvararey maṉṟappeṟuvārākavum Ippaṭi śrīkoyililey cilāle⌈
kaiy ceytu kuṭuppatākavum Ipparicoṭṭi cantrādittavaṟ Iṟaiyiliyāka vilaikkaṟa viṟṟup poruḷaṟak koṇṭu viṟṟu vilaiyāvaṇañ ceytukuṭut
tom ciṟutavvūruṭaiyāṉ veḷāṉ viranāraṇaṉ cempiyaṉ vetiveḷāṟkkup peruveṅkūr sabhaiyom karaiyiṭṭa Akattiyaṉ Āditta nilakaṇṭa
ṉ paṇikka Ivvilaiyāvaṇa meḻutiṉeṉ Ivvūr madhyasthan kaṟppakādittaṉāna maḻapāṭi veṇkāṭaneṉ Ivaiyeṉ Eḻuttu
Digital edition of SII 13.164 by