SII 13.165: original edition by G.V. Srinivasa Rao No. 165. (A.R. No. 105 of 1914.) ON THE SAME WALL. author of digital edition Emmanuel Francis DHARMA Paris, CEIAS DHARMA_INSSIIv13p0i0165 DHARMAbase

This records the sale for 45 kaḻañju of gold, of the right of collecting the mākkuṟuṇi tax in paddy (lit. a kuṟuṇi of paddy on every of land) from the cultivators of their village by the assembly (peruṅguṟi-sabhai) of Śrīkaṇṭha-chaturvēdimaṅgalam to Śembiyan Vēdivēḷār mentioned above (in No. 164) for the periodical repair of the local tank with the income thus derived. The sabhā is said to have met in the Brahmasthāna for the purpose of this transaction. Evidently an inscription of Rājarāja I.

Further conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions) Conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions)

svasti śrī . kovirājakesaripaṉmaṟku yāṇṭu 7Āvatu teṉkarai brahmadeyam śrīkaṇṭacaturvedimaṅkalattup peruṅkuṟisabhaiyom Ivvāṇṭu ciṅkaṉāya ṟṟuc canikkiḻamai peṟṟa Orocaṇināṉṟu pakal Eṅkaḷūr brahmasthānatte kūṭṭa kuṟaivaṟak kūṭiyiruntu tiruveṟumpiyūrāḻvār śrīvimāna meḻuntaruḷuvitta kiḷiyūrnāṭṭuc ciṟuta vūruṭaiyāṉ veḷāṉ viraṉāraṇaṉāna cempiyaṉ vediveḷārkku Eṅkaḷūrk kuḷattukku cantrādittavaṟ kalluvataṟkku vica mākkuṟuṇi nellu Ivvūrum Ivvūrp piṭākai vaṭṭattum Uḻuta kuṭukaḷaip pūvil māttāṟ kuṟuṇi yāka nāṅkaḷ kiḻnaṭai koḷḷa vuṭaiya mākkuṟuṇi Ivarkku viṟṟukkuṭuttuk koṇṭa vilaipporuḷ tippokkuc cempoṉ kaḻaiñcilp perttu Uraiyun tuḷaiyum vaḻuvātatu Ivvūr Ūrāṭu kallāl koṇ ṭa poṉ 4 10 5m Ippoṉ nāṟppattaiñcu kaḻañcum Āvaṇakkaḷiye kaiccella Aṟak koṇṭu muṉ cuṭṭapaṭṭa mākkuṟuṇi Ivvūrum Ivvūrp piṭākaivaṭṭamum māttāl pūviṟk kuṟuṇinel koṇṭu Eṅkaḷūrk kuḷaṅ kalluvippatākavum Immākkuṟuṇi pūvaḻiyiṟ Aṭṭā tārait tāṉ veṇṭu koviṉukku maṟaiyilitāṉ ve ṇṭiṟṟu maṉṟappeṟuvatākavum Ipparicoṭṭi Immākkuṟuṇi viṟṟukkuṭuttoñ cempiyaṉ vetiveḷāṟkku śrīkaṇṭacaturvetimaṅkalattup peruṅkuṟi sabhaiyom Immākkuṟuṇikku Ituve vilaiyāvaṇam Ituve poruḷmāvaṟuti poruṭcelavolaiyu mituve yākavum Ituvalvatu poruḷmāvaṟutip poruṭcelavu kāṭṭakkaṭavarallātārākavum Immākkuṟuṇi kuḷattiṟkallatu Iṟṟaikkumel sabhaiyoṅ koḷḷappeṟātomākavuṅ kuḷattukkallatu maṟṟoru vicattukku sabhaiyileḻuntiruntu paṇittāṉoṭu sabhaiyom An=niyonyasahāsa mepperppaṭṭatum ceyyātomākavum sabhaiyileḻuntiruntu paṇittāṉaiyum pa ṇitta sabhaiyiluṭaṉiruntāṉaiyum kāṭṭiṉa kaṇakkaṉaiyum panmāheśvarare perppoṉ maṟaiyili Irupattaiṅ kaḻañcu poṉ maṉṟi Iṟuppittum piṉṉaiyum Immākkuṟuṇi kuḷattukke Aṭṭuvatākavum Ippaṭi tiruveṟumpiyūrāḻvār śrīvinatte śilālekai ceyvittukkoḷḷap peṟuvārāka Ipparicoṭṭi Immākku ṟuṇi nellu cantrādittaval Eṅkaḷūrk kuḷattukku kalla vicamāka vilaikkaṟa viṟṟup poruḷaṟak koṇṭu viṟṟu vilaiyāvaṇañ ceytukuṭutton tiruveṟumpiyūrāḻvār śrīvimāna meḻun taruḷuvitta kiḷiyūrnāṭṭuc ciṟutavūruṭaiyāṉ veḷān viranārāyaṇaṉāṉa cempiyaṉ veti veḷārkku śrī kaṇṭaśaturvvetimaṅkalattup ⌈ peruṅkuṟisabhaiyom peruṅkāvil Iḷaiyacettaṉ śrīdharaṉ kaṭṭaṅkarai paṟiccup paṭṭup peruṅkālil Iḷaiya cettaṉ śrīdharaṉ paṇiyāl Ivvilaiyāvaṇavolai yeḻutineṉ Ivvūr madhyastan dharmmapriyaṉāṉa kalivicaiyaṉ taruṇentuśekaraṉeṉ Ivai yeṉ Eḻuttu ....

Digital edition of SII 13.165 by converted to DHARMA conventions by Emmanuel Francis.

88-89 165