This records the sale for 45 kaḻañju of gold, of the right of collecting the mākkuṟuṇi tax in paddy (lit. a kuṟuṇi of paddy on every mā of land) from the cultivators of their village by the assembly (peruṅguṟi-sabhai) of Śrīkaṇṭha-chaturvēdimaṅgalam to Śembiyan Vēdivēḷār mentioned above (in No. 164) for the periodical repair of the local tank with the income thus derived. The sabhā is said to have met in the Brahmasthāna for the purpose of this transaction. Evidently an inscription of Rājarāja I.
svasti śrī jakesaripaṉmaṟku yāṇṭu 7brahmadeyam śrīkaṇṭacaturvedimaṅkalattup peruṅkuṟisabhaiyom Ivvāṇṭu ciṅkaṉāya
ṟṟuc canikkiḻamai peṟṟa Orocaṇināṉṟu pakal Eṅkaḷūr brahmasthānatte kūṭṭaśrīvimāna meḻuntaruḷuvitta kiḷiyūrnāṭṭuc ciṟuta vūruṭaiyāṉ veḷāṉ viraṉāraṇaṉāna cempiyaṉ vediveḷārkku Eṅkaḷūrk kuḷattukku cantrādittavaṟ kalluvataṟkku vica mākkuṟuṇi
nellu Ivvūrum Ivvūrp piṭākai vaṭṭattum Uḻuta kuṭukaḷaip pūvil māttāṟ kuṟuṇi yāka nāṅkaḷ kiḻnaṭai koḷḷa vuṭaiya mākkuṟuṇi Ivarkku viṟṟukkuṭuttuk koṇṭa vilaipporuḷ tippokkuc cempoṉ kaḻaiñcilp pe
ṭa poṉ
ṇṭiṟṟu maṉṟappeṟuvatākavum Ipparicoṭṭi Immākkuṟuṇi viṟṟukkuṭuttoñ cempiyaṉ vetiveḷāṟkku śrīkaṇṭacaturvetimaṅkalattup peruṅkuṟi sabhaiyom Immākkuṟuṇikku Ituve vilaiyāvaṇam Ituve poruḷmāvaṟuti poruṭcelavolaiyu mituve yākavum Ituvalvatu poruḷmāvaṟutip poruṭcelavu
kāṭṭakkaṭavarallātārākavum Immākkuṟuṇi kuḷattiṟkallatu Iṟṟaikkumel sabhaiyoṅ koḷḷappeṟātomākavuṅ kuḷattukkallatu maṟṟoru vicattukku sabhaiyileḻuntiruntu paṇittāṉoṭu sabhaiyom An=niyonyasahāvāsa mepperppaṭṭatum ceyyātomākavum sabhaiyileḻuntiruntu paṇittāṉaiyum pa
ṇitta sabhaiyiluṭaṉiruntāṉaiyum kāṭṭiṉa kaṇakkaṉaiyum panmāheśvarare perppoṉ maṟaiyili Irupattaiṅ kaḻañcu poṉ maṉṟi Iṟuppittum piṉṉaiyum Immākkuṟuṇi kuḷattukke Aṭṭuvatākavum Ippaṭi tiruveṟumpiyūrāḻvār śrīvimānatte śilālekai ceyvittukkoḷḷap peṟuvārāka Ipparicoṭṭi Immākku
ṟuṇi nellu cantrādittaval Eṅkaḷūrk kuḷattukku kalla vicamāka vilaikkaṟa viṟṟup poruḷaṟak koṇṭu viṟṟu vilaiyāvaṇañ ceytukuṭutton tiruveṟumpiyūrāḻvār śrīvimāna meḻun taruḷuvitta kiḷiyūrnāṭṭuc ciṟutavūruṭaiyāṉ veḷān viranārāyaṇaṉāṉa cempiyaṉ veti veḷārkku śrī kaṇṭaśaturvvetimaṅkalattup ⌈
peruṅkuṟisabhaiyom peruṅkāvil Iḷaiyacettaṉ śrīdharaṉ kaṭṭaṅkarai paṟiccup paṭṭup peruṅkālil Iḷaiya cettaṉ śrīdharaṉ paṇiyāl Ivvilaiyāvaṇavolai yeḻutineṉ Ivvūr madhyastan dharmmapriyaṉāṉa kalivicaiyaṉ taruṇentuśekaraṉeṉ Ivai yeṉ Eḻuttu
Digital edition of SII 13.165 by