This records an investment of 80 kaḻañju of gold by the standard weight known as Dharmakaṭṭaḷai-kal by the temple at Tiruvūṟal-puram in Puriśai-nāḍu of Maṇaiyiṟ-kōṭṭam with the sabhā of Aparājita-chaturvēdimaṅgalam, who agreed to have this deposit with them in perpetuity and to pay 10 kaḻañju as interest thereon in the month of Chittirai every year and a penal interest of 18 poṉ for every day of default to be recovered from them by the temple in the Dharmāsana. Toṇḍai-nāḍu in which Takkōlam is situated is known to have come under the Chōḷa rule only after the 21st year of Āditya I. Hence this may be assigned to Gaṇḍarāditya.
svasti śrī jakesaripanmaAparājitacaturvedimaṅkalattu sabhaiyom kaiEḻuttu tiruvūṟal Ādidāsa caṇḍeśva
rar kaiyāl yāṅkaḷ koṇṭu kaṭaviya poṉ dharmmakaṭṭaḷaikkallāl tuḷaiṉiṟai Eṇ patiṉkaḻañcu poṉ koṇṭu kaṭavom Ippoṉ koṇṭa paricāvatu Ippoṉṉukku kaḻañciṉvāy Āṇṭuvarai Araikkāl policaiyāka Ippon
Eṇpatiṉkaḻañcu poṉṉālum vanta policaip poṉ patiṉkaḻañcum Āṭṭāṇṭutoṟuṅ kodevar paṇṭārattile cittiraittiṅka ḷiṭṭukkuṭuppomāṉom kuṭo māki luṇṭikaiyum paṭṭikaiyuṅ kāvdharmmāsanatte nicata
m Araikkālp pon maṉṟa Oṭṭikkuṭuttom Immanṟupāṭu ceṉṟu niṉṟu puḷḷikuttu vikkappeṟātrmmakaṭṭaḷaikkallāl tuḷaiñiṟai Āṭṭāṇṭutoṟum Iṭuvomāṉom
Ippon miḷakkoḷka veṉṉappeṟātomāṉom Ippoṉṉukku vilgeṅkaiyiṭaik kumariyiṭaic ceytār pāvattil paṭuvomāṉom sabhaiyom sabhai paṇikkatyastaṉ kumiḻur poṉna puṟavaṉ Iru
ṉūṟṟaimpatiṉma maṅkalottamane
Digital edition of SII 13.168 by