This is a bilingual record in Sanskrit (portions damaged) and Tamil, and registers an endowment of 20 Karuṅkāśu made to the temple by Bāradāyaṉ Śēnda-Nakkapirāṉbaṭṭa-Sarvakratuyājiyār of Kūṟṟamaṅgalam (the same as the donor of No. 169 above of the 7th year of Rājakēsarivarman), with the proviso that the annual interest of 3 kāśu accruing therefrom was to be given as prize among the competitors, excluding those who were successful in previous years, to the best reciter of prescribed portions of Jaiminīya-Sāmavēda before the god on the night of Tiruvādirai in Mārgaḻi month. The record might be one of Sundara-Chōḷa Parāntaka II.
svasti śrī
yasyāhurjjanakañja jaimini varaM mukhyañjayantaM gu
bhūbharōtbhavassukṛtannagnāyyana
kōIrājakēsaripaṉmaṟku yāṇṭu
vatu teṉkarai brahmadēyam śrīrājakesari
ccaturvēdimaṅkalattu naratoṅkacceri kūṟṟama
ṅkalattup pāratāyaṉ cesarvakratu
yājiyār Ittiruccelūr mātevarvacam dharmavṛddhiyiṉāl
polivatāka kuṭutta karuṅkācu
vaṭṭam polintuvanta kāsaṃvatsaram
prati cantrādityavaT dēvar tirtthamāṭiṉa mārkaḻit tiruvātiraināṉṟu
Irā jaiminikaḷ sāmavēdattu meṟpātattu Oru turuvum kiḻpātattu
Oru turuvum ka
kāṟ koṇṭārallātārai meykkāṭṭut tiṭṭiṉā rellārum tammil Añ
cu puriyiluñ collik kalamaṟuttu nallārāṉāroruvaṟku vṛddhiyāṉa Ikkācu
muṉṟum Ittevare kuṭuppārāka centa nakkapirāṉ paṭṭa sarvakratuyājiyār
kuṭut
kratunāmāha
vijētrā kavānāñcaraṇakamalē yāti śirasā
paṉmāhēśvararum mahāsa
bhaiyārum rakṣai śōkaṅkaḷ coṉṉārum Ippaṭi vaiccār
Digital edition of SII 13.250 by