SII 13.250: original edition by G.V. Srinivasa Rao No. 250. (A.R. No. 266 of 1923.) KŌYIL-TĒVARĀYAṈPĒṬṬAI (NEAR PAṆḌĀRAVĀḌAI), PAPANASAM TALUK, TANJORE DISTRICT. ON THE SOUTH WALL OF THE CENTRAL SHRINE, MATSYAPURĪŚVARA TEMPLE. author of digital edition Emmanuel Francis DHARMA Paris, CEIAS DHARMA_INSSIIv13p0i0250 DHARMAbase

This is a bilingual record in Sanskrit (portions damaged) and Tamil, and registers an endowment of 20 Karuṅkāśu made to the temple by Bāradāyaṉ Śēnda-Nakkapirāṉbaṭṭa-Sarvakratuyājiyār of Kūṟṟamaṅgalam (the same as the donor of No. 169 above of the 7th year of Rājakēsarivarman), with the proviso that the annual interest of 3 kāśu accruing therefrom was to be given as prize among the competitors, excluding those who were successful in previous years, to the best reciter of prescribed portions of Jaiminīya-Sāmavēda before the god on the night of Tiruvādirai in Mārgaḻi month. The record might be one of Sundara-Chōḷa Parāntaka II.

Further conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions) Conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions)

svasti śrī .

yasyāhurjjanakañja jaimini varaM mukhyañjayantaM gu ṇaryyēnākāri kalāviśālamatinā sarvakranāṃkramaḥ tvāyaM bahumanyatē budhavarāvācēndirāmandiraḥ bhūbharōtbhavassukṛtannagnāyyana āya daityapramathanapaṭavē viṃśatiṃ si miva smarāriḥ śrutipathaguravē jaimininā nddharmavṛddhyā vṛṣasya trayamiti vibhavē vai bha dhataṃ surāṇyandhiraśśēlūra para niyamitamatulaM vatsaraMpratyasau taT .

Irājakēsaripaṉmaṟku yāṇṭu 10 4Ā vatu teṉkarai brahmadēyam śrīrājakesari ccaturvēdimaṅkalattu naratoṅkacceri kūṟṟama ṅkalattup pāratāyaṉ centa nakkapirāṉpaṭṭa sarvakratu jiyār Ittiruccelūr mātevarvacam dharmavṛddhiyiṉāl polivatāka kuṭutta karuṅkācu 2 10 Ivvirupatu kācum Āṭṭai vaṭṭam polintuvanta kācu 3 Immuṉṟu kācum saṃvatsaram prati cantrādityavaT dēvar tirtthamāṭiṉa mārkaḻit tiruvātiraināṉṟu Irā jaiminikasāmavēdattu meṟpātattu Oru turuvum kiḻpātattu Oru turuvum karaippaṟiccup paṭṭam kaṭattup piḻaiyāme coṉṉār Oru kāṟ koṇṭārallātārai meykkāṭṭut tiṭṭiṉā rellārum tammil Añ cu puriyiluñ collik kalamaṟuttu nallārāṉāroruvaṟku vṛddhiyāṉa Ikkācu muṉṟum Ittevare kuṭuppārāka centa nakkapirāṉ paṭṭa sarvakratujiyār kuṭutta karuṅkācu 2 10 .

kratunāmāhakratu madhanapādā pta madhuvagrāti nāmadhyē śśṛutavividhaśāstra śśrutayaśāḥ AyaM nagnō nāmnā sura mavataramātma vihitaM vijētrā kavānāñcaraṇakamalē yāti śirasā .

paṉmāhēśvararum mahāsa bhaiyārum rakṣai . Iśōkaṅkaḷ coṉṉārum Ippaṭi vaiccār .

Digital edition of SII 13.250 by converted to DHARMA conventions by Emmanuel Francis.

133-134 250