This is probably an inscription of Sundara-Chōḷa. It records an endowment of two plots of tax-free land, one after purchase and the other after exchange, left in charge of the gaṇavāriya-perumakkaḷ of the temple of Śrī-Pondaipperumāḷ at Rājamalla-chaturvēdimaṅgalam, by Bhāradvāji Sadāśivaṉ of the tiruvuṇṇāḻigai (inner temple) of Tiruvēgambam at Kachchippēḍu (Conjeeveram) for the supply of sandal paste to the god.
svasti śrī rājakesarivaṉma
ṇṭu patiṉeḻāvatu kaccippeṭṭu
t tiruvekampattut tiruvuṇṇā
ḻikaiyuṭaiya bhāradvāji sadāśiva
n tāmarkkoṭṭattut tiruvekampappu
ṟattu rājamallaccaturvvetimaṅkalattu U
ḷarār kūriEva caṅkumāravāy peciyār tara
vil putuppaḷḷic ciṟunāvalpakkal vi
ṟṟuk koṇṭuṭaiya Oru paṅkiṉālum pāti
nilam Aynndā
y kuḻi pottakattu Eṉ
vvūr śrīpontaipperu ndhi tirumeyppūccukkuc canda
tteṉ cantrādittaruḷḷaḷavum bhūmi
ṟṟi Iṟai niṅkalāṉa bhogaṅ koṇṭu śrī
koyiṟ kaṇavāriyapperumakkaḷome ddharmmam rakṣippomāka Oṭṭikkuṭuttom
svāmibhokattāl vanta ne
ṭi kaḻañcukku muppatiṉkāṭivaṇṇam va
nta poṉ kaḻañcarai Itu tiṅkaḷopā
ti Araikkālp poṉṉāl candanaṅ
koṇ
ma
mitaṟ ṟiṟampil gaṅ
riIṭaic ceytār ceyta pāvattu
p paṭuvomāṉom Iddharmma mutal
kaṇavāriyaromai panmā heśva
Digital edition of SII 13.274 by