This records the gift of a lamp-stand and an endowment of land for burning a perpetual lamp in the temple of Tiruvanantīśvarattu-Paramasvāmi at Vīranārāyaṇachaturvēdimaṅgalam, by Ādittaṉ Baṭṭālakaṉ of Aḍumbantiṭṭai in Iḍaiyaḷa-nāḍu. An inscription probably of Sundara-Chōḷa.
svasti śrī
vaṭakarai brahmadeyam śrī viranārāyaṇaccaturvetimaṅkala
ttu tiruvaṉanticuvarattu paramasuvāmikku Oru nontāvi
ḷakku Erippatarkku Iṭaiyaḷanāṭṭu Aṭumpantiṭṭai U
ṭaiyāṉ Ātittaṉ paṭṭālakaṉ vaitta viḷakku Oṉṟu ni
ṟai nūṟṟuAimpatiṉ palam Itu Erippataṟ
tta bhūmi Ivvūrk kiḻpiṭākai śrīdharavatikkuk kiḻakkum śrīparā
n=takavāykkāllukku teṟkkum Āṟāṅkaṇṇāṟṟu muṉṟāñ catirattu
śrī Irājakecaricceri Ūṭṭukkūril mavit
tan Uḷḷiṭṭa Aṭṭakattārkku paṭṭa vaṭakkil laṟumāvi
l nampūr kāṭṭukaiy vaṭuka canmakkiramavittaṉpakkal vilai
koṇṭu kuṭutta bhūmi merk
Itu cantir
Itu paṉmā
yecuvara kṣ
Digital edition of SII 13.276 by