This records an agreement by the sabhā of Kiḷiñalūr in Ōymā-nāḍu to feed 5 Brahmans daily, inclusive of (?) occasional pilgrims (to their village) and students (abhyāsi), with the (interest on) 75 kaḻañju of gold received by them for the purpose from Nāṭṭupperumāṉ, son of Vaḻudaikkāvidi Vallirumbu a native of Vaḻudavūr in Vaḻudavūr-nāḍu. This is probably a record of Sundara-Chōḷa.
svasti śrī mmaṟku yāṇṭu patineṭṭāvatu Oymānāṭṭuk kiḷiñalūr sabhaiyom vaḻutavūrnāṭṭu vaḻutavūr vaḻutaikkāviti valli
rumpiṉ makaṉ nāṭṭupperumāṉukku Oṭṭikkuṭutta paricāvatu Eḻupattaiñkaḻañcu poṉ koṇṭu Aivar brāhmaṇarai nicatiyum Ūṭṭuvomāṉom Ūṭṭum paricāvatu kaṟi Iraṇ
ṭu ney Aivarkkumāka nicati Uḻakkum Aṭṭuvitu maṭṭi viruntārai Atitikaḷaiyum Abhyāsikaḷaiyum muṭṭāmai Ūṭṭuvomāṉom Ippoṉ koṇṭu kiḷinalūr
sabhaiyom Ivvoṭṭiṉa paricil tiṟampil dharmmāsaṉattu nicati Iyaṟṟaṇṭam Eṭṭu mutallāka Iyaṟṟaṇṭampaṭa Oṭṭikku
ṉṟavum Oṭṭikkuṭuttom Eḻupattaiñkaḻañcu poṉṉukkum palicaiyāka Ai
vommāṉom kiḷinalūṟ sabhaiyom I
Digital edition of SII 13.284 by