This is probably an inscription of Āditya I. It records the sale of some lands tax-free, by the sabhā of Kāyāṟu in Kumiḻi-nāḍu a subdivision of Āmūr-kōṭṭam, to a certain Tāḻi-Śēnaṉ of Vaṇḍāḻañjēri in Naṟaiyūr-nāḍu a subdivision of Śōḻa-nāḍu, who endowed them to the temple of Āḍērip-Piḍārar for offerings and lamp to the god Kūttap-Perumāṉaḍigaḷ (Naṭarāja) in the temple.
svasti śrī kovirājakecariparmma
ṇṭu Irupattumūṉṟāvatu Āmurk
koṭṭattuk kumiḻināṭṭuk kāyāṟṟu sabhaiyo
m coḻanāṭṭu teṉkarai naṟaiyūrnāṭṭu vaṇ
ṭāḻañceri vaṇṭāḻañceriyuṭai
ṉ tāḻi ceṉaṉ Eṅkaḷūr Āṭerippi
ṭārar koyil niṉṟaruḷiṉa kūttapperu
mā
Irāvum Eriya nandāviḷakkukku Ivaṉ poṉ
kobhūmik
ku kiḻpāṟkedā
sakkiramavittarum tampimārum Ivarkaḷuṭai
ya tamaiyaṉār makaṉṉuṭaiya nilattiṉme
ṟkkum teṉpāle
ṇapaṭṭar nilattukkum Ivarkaḷuṭaiya nila
ttukkum vaṭakkum melpālellaiy kaṇ
ṇa vāṇiyaṉ tiruvāruraṉ nilattiṉ kiḻakku
m vaṭapālellai mañcikkattiṉ teṟkum Innā
ṟpālellaiyuḷḷum Akappaṭṭa nilam patiṉā
ṟṟā
m karaiyil pātiyum karaimel niṉṟa payatimarattil pā
tiyum Āka Ivvaṉaittum Epperpaṭṭa Iṟaikā
valākavum Ituve poruḷmāvaṟutiyākavum poṉ
koṇṭu cattirātittar Uḷḷaḷavum vilai
viṟṟukkuṭuttom sabhaiyom Ikkūttapperumā
vamirtukku Olikuṉṟi Aññitdhasomaiyājiyār sabhaiyārk
ku pratigrahamāka kuṭutta bhūmi
tu kuḻiyum paḻaverikiḻ Olikuṉṟi divākaraccaṭaṅkaviyār sabhai
yārkku viṭṭa nilam patiṉāṟṟā
Ivviraṇṭum tiruvamirtukku vaṇṭāḻañceriyuṭaiya tāḻi ce
ṉaṉ sabhaiyārpakkal vilaikku koṇṭu Ituve poruḷmāva
ṟuti poruḷcilavākavum Oṭṭikkuṭuttom Itaṟṟiṟampiluṇṭi
kaiyum paṭṭikaiyum kāṭṭāte dharmmṉattu nicati Irupa
Digital edition of SII 13.302 by