The characters of the inscription are early. It is slightly damaged, and it seems to register an agreement of the mahāsabhā of Nālūr a brahmadēya in Śēṟṟūrkūṟṟam undertaking to receive no other tax than taṭṭiṟai on the produce of an arecagarden in Vaḍaśāttaṉgudi alias Kaḷarañjēnda-chaturvēdimaṅgalam, which had been leased by the shareholders of the village. The sabhā is said to have met for this deliberation in the hall (?) called Vaṇṇakkanār-ambalaṁ.
svasti śrī ja
kesaripanmaṟkku yāṇṭu I
rupattunālāvatu ceṟ
ṟūrkkūṟṟattu piramateya
ṉ nālūr vaṇṇakkanā
rampalattu mahāsabhai kū
ṭiyirukka Āritan kalaiyaṉ
mātavanukku māṭalaṉ kaṭam
papiṭāranum māṭalaṉ ceṭa
ṉ kāṭanum kaviṇiyaṉ tā
yaṉ ta
Āyina kaḷarañceṉta
caruppetimaṅkalattu paṅ
kupeṟṟa kaviṇiya
Aṅki kāṭapaṭṭarum kaviṇiya
ṉ nāraṇa tattapaṭṭarum kutta
ṅ kuttapaṭṭarum kaviṇi
ṉ kuttaṅ kumaraṉpaṭṭarum
ṭalaṉ ṉaṅki nakkacomāci
rum māṭalaṉ vaṭukaṉ vāmaṉa
comāciyārum kaviṇiya
ṉ tāyaccomāciyārum māṭala
ṉ ceṭṭi ceṭṭicomā
ṇiyaṉ
num Iva
Ivvaṉaivom Irupattā
ṟāvatumutal kanta
mele nilameṟṟikkoṇṭu
1
tu kamikināl taṭṭiṟaiye ko
ḷvomānoṉ nālūr mahāsa
bhaiyom nilamaḷantu Iṟai ko
ḷka E(ṟu)ṉdivāka
ra sarvvakratukkaḷaiyum marutū
raiyum
ṉtu Iṟaikoḷka Eṉṟār vevv
ṟṟuvakai Irupattaiñkaḻañcu
poṉ taṇṭappaṭuvatāka Ippari
cu vyavasthai ceytom ma
hāsabhaiyom Iva
ṇikka Eḻutineṉ Āyirattu nā
nūṟṟunāṟpatiṉva maṅkalātita
vaṭacā
Digital edition of SII 13.309 by