This bilingual inscription consists of a portion in Sanskrit and a portion in Tamil. The Sanskrit portion states that Teṉṉavaṉ-Pallavādhipa alias Māṟaṉ-Āditya born at Pōḻiyūr in Pōḻiyūr-nāḍu made a gift of 40 Kṛishṇa-kācha for burning a lamp in the temple of Śūlapāṇi at Śrīsthalī. The Tamil portion, dated the in the 4th+1st year and 593rd day of the reign of Māṟañjaḍaiyaṉ states that Māṟaṉ-Āchchaṉ of Pōḻiyūr in Pōḷiyūr-nāḍu gave a donation of 40 kaḻañju to the Sabhā of Maṇaṟkuḍi for a lamp to be burnt in the temple of Tirukkaṟṟaḷi-Bhaṭāra at Tirupputtūr, a brahmadēya in Mīkuṇḍāṟu in Koluvūr-kūṟṟam and another gift of kaḻañju to the vaṇṇār of the place. This chieftain Māṟaṉ-Āchchaṉ has figured in another record from Kuttalam in the Tirunelveli District.
svasti śrī
po
śrītennavaN pallavādhipaḥ
catvāriṃśakpramāṇāN śatadhṛti caraṇo
ṣā vṛddhideyena viprai
komāṟañcaṭaiyaṟku yāṇṭu nāṉku Itaṉetirāṇṭu nāḷ Aññūṟṟut toṇṇūṟṟu mūṉṟu I
nnāḷālk koḻuvūṟk kūṟṟattu mikuṇṭāṟṟu brahmateyam tirupputtūrt tirukkaṟṟaḷi bhaṭāraṟkku po
ḻiyūr nāṭṭup poḻiyūrt teṉṉavaṉ pallavaraiyaṉāyiṉa māṟaṉāccaṉ vacca tirunon=tā viḷakku
Oṉṟu ca ndrādityaval Erivatā
Digital edition of SII 14.5 (ARIE/1908-1909/B/1908/90) by