This inscription of Varaguṇa-Mahārāja registers the gift by the king, of 1,400 kāśu for meeting the various annual requirements of the temple of Subrahmaṇyabhaṭārar. The money was invested by the king's three officers Iruppaikkuḍikiḻavaṉ, Śāttamperumāṉ and Aḷaṟṟūrnāṭṭukkōṉ with the administrative bodies of various villages which were required to pay annually interest in grain to the temple at two kalam per kāśu per year.
The record is dated in the year 13 opposite to a certain year (lost), of the king's reign. The amount of 1,400 kāśu is stated to have been made over on the 5001st day (line 7).
Published in Epigraphia Indica, Vol. XXI, pp. 101 ff.
śrī ko varakuṇa mārāyaṟku yāṇṭu
saiyā
ka koṇṭu celuttuvatāka UṭaiyāraṭiyārāIṉa varakuṇamārāyar po
ttara Iruppaikkuṭi kiḻavaṉum cāttam perumāṉum Aḷaṟṟū
ṭṭukkoṉum AiyāIrattoṉṟā nāḷāṟ koṇṭu vanta niṟai kuṟaiyāppa
ḻaṅkācu ĀIrattu nāṉūṟu
mutal keṭāmaip poliŪṭṭuk koṇṭu celuttuvatāka vaitta niṟai
kuṟaiyāp paḻaṅkācu toṇṇūṟṟāṟu poṉṉeṭṭu
cukku Āṇṭuvarai poli niṟaimati nārāyattāl Irukala nellāka va
nta nellu nūṟṟut toṇṇūṟṟu mukkalaṉey Oṉpatiṉ kuṟuṇi
nellāl niyatippaṭi Iva
Aricikku munnāḻi nellākat tiruvamitiṉukku Arici cenneṟṟīṭ
ṭal Oru potaikku nāṉāḻiyāka nāṉku potaikku Arici cenneṟṟīṭṭa
l patiṉaṟu nāḻi
viyākamum paṭi Iraṭṭi celuttuvatu
ttukkāṟpaṭil Ittevarkkey Irupattaiñcu kācu taṇṭamum pa
ṭṭuc celuttātu viṭṭa mutaliraṭṭiyuṅ kuṭuppatu
lūr Ūrār kaiIl meṟpaṭi poliŪṭṭāka vaitta niṟaikuṟaiyāp paḻa
ṅkācu nūṟṟaṟupatteṭṭum poṉ
nellu niṟaimati nārāyattāl munnūṟṟu muppatteḻukalaṉey mukku
ṟuṇi nāṉāḻi Uri
ḷ koṇṭuvantu celuttakkaṭavaṉa nāḻi neyyamitiṉukku Irupati
potaikku Uḻakkākavum kaṟitumikkavum porikkavum Oru potaikku Ā
ḻākkākavum nāṉku potaikku neyyamitu nāḻiUri
mitiṉukku Irunāḻi nellākat tiruvamitu nivetikkat tairamitu
Oru potaikku nāḻiyākavum kūṭṭukkut taIramitu Oru potaikku U
riyākavum nāṉku potaikkup pacuviṉ ṟoytair Aṟunāḻi
kku niṟaimati nārāyattāṟ patiṉkala nellaḵkamāka ĀIram
varaḻaippaḻattiṉukku Oru kācākavum
lac carkkaraikku Oru kācākavum
Oru kācākavum
Aḵkamāka
ru potaikku nāṉkāka nāṉku potaikkuk karuvāḻaippaḻa Amitu pa
tiṉāṟu
kkuc caṟkkarai Amitu nāṟpalam
ḷiṅkaṟi Oṉṟu puḻukkuk kaṟi Oṉṟu porikkaṟi Oṉṟu Eṟṟi
kkaṟi Amitu nāṉkiṉukku Oru potaikku patiṉpalamāka nāṉ
ku potaikkuk kaṟi Amitu nāṟpatiṉ palam
mañcaḷamitu ciraka Amitu ciṟukaṭukamitu kottampa
Eṟṟikkāyam Aintu
taikkuk kāyam Uḻakke Iru ceviṭṭu
mum vaiyyāci viyākamum paṭi Iraṭṭi celuttuvatu
ricu celuttātu kuttukkāṟpaṭil Ittevarkkey Aimpatu
kācu taṇṭamum paṭṭuc celuttātu viṭṭa mutaliraṭṭiUṅ ku
ṭuppatu
poli Ūṭṭāka vaitta niṟai kuṟaiyāp paḻaṅkācu Irupattu nā
ṉku poṉ Aintey mukkāl
rai poli niṟaimati nārāyattāl Irukala nellāka vanta nellu
nāṟppattoṉpatiṉ kalaṉey Irukuṟuṇi nāḻi
Uri
ḷe koṇṭu vantu celuttakkaṭavaṉa
ḻi Uḻakkup payaṟākavum nāḻippayaṟṟukku Irunāḻi nellāka
vum kummāyattiṉukkup payaṟṟupparuppu Oru potaikku U
riyāka nāṉku potaikkuc ciṟupayaṟṟupparuppu Iru nāḻi
Oru kācukku niṟaimati nārāyattāṟ patiṉ kalanel laḵkamā
ka
kavum
m Aḵkamāka
ku potaikku veḷḷilai Amitu mūṉṟu paṟṟu
tu Oru potaikkup patiṉāṉkāka nāṉku potaikku Aṭaikkāya
mitu Aimpattāṟu
rke
m paṭi Iraṭṭi celuttuvatu
ttātu kuttukkāṟpaṭil Itteva
taṇṭamum paṭṭuc celuttātu viṭṭa mutaliraṭṭi
uṅ
varakuṇa maṅkalattuc cavaiyā
liŪ
patu
ti nārāyattāl
ṟṟirupatiṉa kalam
kaḷ koṇṭu vantu celuttakkaṭavaṉa
patiṉāḻi nellākattirunantāviḷakku Oṉṟiṉukku ni
yati ney Uriyākattirunant
y niyati Uḻakku
l Ittevarkkey panniraṇṭaraikkācu taṇṭamum paṭṭuc celu
ttātu viṭṭa mutaliraṭṭiUṅkuṭuppatu
ttevatāṉap piramateyam tiyampaka maṅkalam Iṟa
liŪṭṭāka vaitta niṟai kuṟaiyāp paḻaṅkācu mu
ppattiraṇṭu Ikkācāl Oru kācukku Āṇṭuvarai poli niṟai
mati nārāyattāl Irukala nellāka vanta nellu Aṟupa
ttunāṟkalam
ṭu vantu celuttakkaṭavaṉa
llākat tirumañcaṉam Āṭi Aruḷap pacuviṉ pāl niya
ti nāṉāḻi
rumañcaṉamum Āṭi Aruḷap pacuviṉ ṟair niyati nā
ṉāḻi
l Ittevarkkey Aintu kācu taṇṭamum paṭṭuc
celuttātu viṭṭa mutaliraṭṭiUṅ kuṭuppatu
Innāṭṭuk keṅkaimaṅkalattuppaṭum Ālampaṭṭattu Ū
rār kaiIṉ meṟpaṭi poliŪṭṭāka vaitta niṟaikuṟaiyāppaḻaṅkācu pa
ti
rukala nellāka vanta nellu muppattiru kalam
kattirumañcaṉam Āṭiaruḷa Iḷanir vaḻuvai Uṭpaṭa niyati Irunāḻi U
ḻakku
pparicu celuttātu kuttukkāṟpaṭil Ittevarkkey Aintu kācu ta
ṇṭamum paṭṭuc celuttātu viṭṭa mutaliraṭṭiUṅkuṭuppatu
ṭṭu māṉavirapaṭṭinattu nakarattār kaiIṉ meṟpaṭi poliŪṭṭāka vai
tta niṟaikuṟaiyāppaḻaṅkācu nūṟṟirupatu
ku Āṇṭuvarai poli niṟaimati nārāyattāl Irukala nellāka vanta ne
llu Irunūṟṟu nāṟpatiṉkalam
ṭikoṇṭu vantu celuttakkaṭavaṉa
patiṉkala nellaḵkamāka
kācāka śrīpaḷḷittāmattiṉukku niyati Aḷakkakkaṭava naṟumpūppati
nāḻi
taintu kācu taṇṭamum paṭṭuc celuttātu viṭṭa mutaliraṭṭiUṅkuṭup
patu
r kaiIṉ meṟpaṭi poliŪṭṭāka vaitta niṟaikuṟaiyāppaḻaṅkācu toṇṇūṟṟu
nāṉku poṉṉaintu
l Irukala nellāka vanta nellu nūṟṟeṇpattoṉpatiṉkalam
llāl Iva
rikku nāḻi Uḻakkup payaṟākavum
kappori Iṭa nicatam ciṟupayaṟṟuppori niyati UriIṉukku Aḷakkakkaṭava
ciṟupayaṟu Uri Āḻākku Oru kācukku niṟaimati nārāyattāṟ patiṉkala nel
laḵkamāka
meṉi pūci Aruḷa meṟṟol ciṟaitta paṟṟumañcaḷ niyati muḻakku
kaḷukku nālaṇaiyāka Orāṇṭu nāṉku muṟaikku veṇkūṟai patiṉāṟaṇai
pparicu celuttātu kuttukkāṟpaṭil Ittevarkkey Irupattaintu
kācu taṇṭamum paṭṭuc celuttātu liṭṭa mutaliraṭṭiUṅkuṭuppatu
parāntakavaḷanāṭṭup piramateyam
ṇṇic cavaiyār kaiIṉ meṟpaṭi poliŪṭṭāka vaitta niṟaikuṟaiyāppaḻa
ṅkācu Irupattaintu
rāyattāl Irukalanellāka vanta nellu Aimpatiṉkalam Innellā
l Iva
lākattiruppalikku niyati Arici cen
raṇṭu potaikku Arici cen
patiṉkalanellaḵkamāka śrīmaṭaippaḷḷikkaṭṭu meṟkaṭṭikkup puṭavai Iṇai I
raṇṭaraikkāṇam peṟṟaṉa Oru muṟai Aṟu tiṅkaḷukku Īraṇaiyāka Orāṇṭu Iraṇṭu muṟaik
kup puṭavai nālaṇai
kaḷukku Īraṇaiyāka Orāṇṭu nāṉku muṟaikkup puṭavai Eṭṭaṇai
tukkāṟpaṭil Ittevarkkey Aintukācu taṇṭamum paṭṭuc celuttātu viṭṭa muta
liraṭṭiUṅ kuṭuppatu
ccavaiyār kaiIṉ meṟpaṭi poliŪṭṭāka vaitta niṟaikuṟaiyāppa
ḻaṅkācu nūṟṟaimpattiraṇṭarai
poli niṟaimati nārāyattāl Irukala nellāka vanta nellu munnūṟ
ṟaiṅkalam
Oru kācukku niṟaimati nārāyattāl patiṉakala nellaḵkamāka śrī tūpam
citāriIṉukku veṇṭum Uṟu
yati Araikkāṇam vilaipeṟa Iṭuvatu śrīkaṟpakkiraAkattukkaṭṭu meṟkaṭ
ṭikku veṇkūṟai Iṇai Eḻaraikkāṇam peṟṟaṉa Oru muṟai Āṟu tiṅkaḷukku
nālaṇaiyāka Orāṇṭu Iraṇṭu muṟaikku veṇkūṟai Eṭṭaṇai
ku Irunāḻi nellākat tiruppalikkup pacuviṉṟoytair niyati nāḻi
taṭṭaḷi koṭṭikaḷukkuk koṟṟu nellut tiṅkaḷ
ṟuṇi nāḻi Uriyāka Orāṇṭu paṉṉiraṇṭu tiṅkaḷukku veṇṭum nellu niṟai
mati nārāyattāl Aimpatteḻu kalam
Innāṭṭup piramateyam teṉṟakku
llūrccavaiyār kaiIṉ meṟpaṭi poliŪṭṭāka vaitta ni
ṟaikuṟaiyāp paḻaṅkācu Aṟupatu
varai poli niṟaimati nārāyattāl Irukalanellāka vanta nellu
nūṟṟirupatiṉ kalam
kkaṭavaṉa
ka śrī Uṭaiyāṭai Iṇai mūṉṟu kācu peṟṟaṉa Oru muṟai muttiṅkaḷukku
Oraṇaiyāka Orāṇṭu nāṉku muṟaikku śrī Uṭaiyāṭai nālaṇai
paricu celuttātu kuttukkāṟpaṭil Ittevarkkey panni
raṇṭaraikkācu taṇṭamum paṭṭuc celuttātu viṭṭa mutaliraṭṭi
uṅkuṭuppatu
pacekaramaṅkalattuc cavaiyār kaiIṉ meṟpaṭi poliŪṭṭāka vaitta
niṟaikuṟaiyāp paḻaṅkācu Aṟupatu
rai poli niṟaimati nārāyattāl Irukalanellāka vanta nellu nūṟṟiru
patiṉkalam
ṭavaṉa śrī
Uṭaiyāṭai Iṇai mūṉṟukācu peṟṟaṉa Oru muṟai muttiṅkaḷukku Oraṇaiyā
ka Orāṇṭu nāṉku muṟaikku śrī Uṭaiyāṭai nālaṇai
tukkāṟpaṭil Ittevarkkey panniraṇṭaraikkācu taṇṭamum paṭṭuc celuttā
tu viṭṭa mutaliraṭṭiUṅ kuṭuppatu
ṭaic cavaiyār kaiIṉ meṟpaṭi poliŪṭṭāka vaitta niṟaikuṟaiyāppaḻa
ṅkācu nūṟṟirupatu
ttāl Irukala nellāka vanta nellu Irunūṟṟu nāṟpatiṉkalam Inne
llāl Iva
ttāl patiṉkala nellāka śrī Uṭaiyāṭai Iṇai mūṉṟu kācu peṟṟaṉa Oru
muṟai muttiṅkaḷukku Īraṇaiyāka Orāṇṭu nāṉku muṟaikku śrī Uṭaiyāṭai
ṭṭaṇai
taintu kācu taṇṭamum paṭṭuc celuttātu viṭṭa mutaliraṭṭi Uṅ kuṭuppa
tu
ūṭṭāka vaitta niṟaikuṟaiyāp paḻaṅkācu Irunūṟṟorupattu nāṉku
kkācāl Oru kācukku Āṇṭu varai poli niṟaimati nārāyattāl Irukala nellā
ka vanta nellu nānūṟṟirupatteṇkalam
ppaṭi koṇṭuvantu celuttakkaṭavaṉa nāḻi neykku Irupati nāḻi nellāka
tirumañcaṉam Āṭi Aruḷap pacuviṉ ṉaṟuney niyati nānāḻi
niṟaimati nārāyattāṟ patiṉkala nellaḵkamākat tulāccantaṉattu
kku Oru kācākat tirumeṉi pūcum cantaṉakkuḻampuc cantaṉam niyati
muppalam
y Aimpatu kācu taṇṭamum paṭṭuc celuttātu viṭṭa mutali
raṭṭiUṅkuṭuppatu
ciccavaiyār kaiIṉ meṟpaṭi poliŪṭṭāka vaitta niṟaikuṟaiyāp paḻaṅkā
cu toṇṇūṟu
Irukala nellāka vanta nellu nūṟṟeṇpatiṉ kalam
paṭi Iva
yattāṟ patiṉkala nellaḵkamākap patiṉaiṅkaḻañcu kaṟpūrattukku O
kācākattirumeṉi pūcun tiruccantaṉattoṭu kūṭṭi Araikkum kaṟpū
ram niyati Eḻaraikkāṇam
Ittevarkkey Irupattaintu kācu taṇṭamum paṭṭuc celuttātu viṭ
ṭa mutaliraṭṭiUṅkuṭuppatu
kalattuccavaiyār kaiIṉ meṟpaṭi poliŪṭṭāka vaitta niṟaikuṟaiyā
ppaḻaṅkācu patiṉāṟu
ti nārāyattāl Irukala nellāka vantanellu muppattirukalam
llāl Iva
nāḻi nellākat tirumañcaṉam Āṭi Aruḷa Iḷanīr vaḻuvai Uṭpaṭa niya
ti IrunāḻiIṉukku nāḻi Iḷanīrukku nāliḷanīrāka niyati Iṭum Iḷa
nīr Eṭṭu
key Aintukācu taṇṭamum paṭṭuc celuttātuviṭṭa mutaliraṭṭiUṅku
ṭuppatu
Digital edition of SII 14.16A by