This inscription in Vaṭṭeḻuttu characters is dated in the 35th year of the reign of a king whose name is not mentioned; but he may be assumed to be identical with the Māṟañjaḍaiyaṉ for whom high regnal years have been found. It records the gift of sheep by a certain Pāradāyaṉ Śēnda[ṉāgaṉ] of Pāppār-irukkai in Vēḷā-nāḍu for a lamp to be burnt in the temple of Tiruppōttuḍaiyāḷvār at Iḷaṅgōykkuḍi, a brahmadēya in Muḷḷi-nāḍu.
svasti śrī
yāṇṭu mup
pattaiñcu
Ivvāṇṭu
veḷānāṭ
ṭup pāppā
rirukkai
p pāratāyaṉ
centa
muḷḷi nā
ṭṭup pi
ramateya
m Iḷaṅ
koykku
ṭit tiru
ttuṭaiyāḷ
vār Akanāḻi
kaiyār munnū
ṟṟuvañcen
taṉumāṉa na
kkañcaka
la civaṉu
m vacam
tiruppo
ttuṭaiyā
ḷvārkku
vaicca ti
runontā
viḷakku
Oṉṟukku
nicati U
ḻakku ney
Aṭṭa vaic
cāvāmuvā
rāṭu Aimpatu
Ivai koṇṭu
cantirāti
tavaṟ coti
viḷakkerip
patu
ḷaṅkoykkuṭi
capai vāriyarum
paṉmāyecuva
rarum rakṣai
yāka vaittatu
Digital edition of SII 14.36 by