SII 14.37: original edition by A. S. Ramanatha Ayyar No. 37. (A.R. No. 423 of 1906.) MĀṈŪR, TIRUNELVELI TALUK, TIRUNELVELI DISTRICT. ON ONE OF THE PILLARS IN THE AMBALAVĀṆA TEMPLE. author of digital edition Emmanuel Francis DHARMA Paris, CEIAS DHARMA_INSSIIv14p1i0037 DHARMAbase

This inscription dated in the 35th year and 469th day of the reign of Māṟañjaḍaiyaṉ is of interest as giving the rules and qualifications which governed the admission of members to the assembly of Māṉanilainallūr, a brahmadēya in Kaḷakkuḍi-nāḍu, and the penalty imposed on those who transgressed these regulations. This is the only stone inscription which gives some insight into the administrative life of a Pāṇḍya village.

Further conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions) Conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions)

svasti śrī . komāṟañca ṭaiyaṟkku yāṇṭu muppattañcu nāḷ nāṉṉūṟṟaṟu pattu Oṉpatu I nnāḷāl kaḷakkuṭi nāṭṭu brahmadeyam māṉa nilaikalūr māahāsa bhaiyom peruṅkuṟi kaḻa ṟṟi śrīgovarddhanattukkū ṭi Iruntu Ivvūr māa hāsabhaiyom kuṭi maṉṟā ṭuvataṉukku ceyta vyavabhsthai yāvatu Ivvuūr paṅkuṭai yār makkaḷ sabhaiyil maṉ ṟāṭukiṟatu Oru dharmaM Uṭpa ṭa mantirabrāhmaṇam vallār su vṛttarāy Iruppāre Oru paṅ kiṉukku Oruttare sabhaiyil maṉruṭuvatākavum vilaiyum pratigrahamum stridhanamu muṭai yār Oru dhanmamuppa ṭa mantira brāhmaṇam vallarāy suvṛttarāy Iruppāre maṉruṭu vatākavum Itaṉ meṟ paṭṭatu vilaiyālu m pratigrahattālum stri dhanattālum śrāvaṇai pukuvār muḻu cirāva ṇai �ṟi kāl cirāva ṇaiyum Araiccirāvaṇai yum mukkāl cirāvaṇaiyu m pukavum paṇikkavu m peṟātākavum pa ṅku vilaikku koḷva vār Oru vedam Ellā Iṭamum sapariśiṣṭa m parīkṣai tantārkke śrāvaṇai paṇippatā kavum Ipparicu Aṉ ṟi śrāvaṇai pukkāraiyum piṉṉaiyum Ikkac cattil paṭṭa pari ce maṉṟāṭuvatākava vum Ippariciṉā l muḻuccirāvaṇai Illātārai Evvakai ppaṭṭa vāriyamu m Eṟṟappeṟātārākavu m Ipparicu ceykiṉ ṟārum Aṟeṉṟu kuttu kkāl ceyyappeṟātā rākavum kuttukkāl cey vāraiyum kuttukkāl ce vyvārkku Upokam ni ppāraiyum vevveṟṟu vakai Aiyyañcu kācu taṇ ṭaṅkoṇṭu piṉṉaiyum Ikkaccattil paṭṭapari ce ceyvavatākavum I pparicu paṇittu vyava stai ceytom mahāsabhai yom mahāsabhaiyār bha

Published in Epigraphia Indica, Vol. XXII, p. 5.

bha. Built in.

Digital edition of SII 14.37 (ARIE/1906-1907/B/1906/423) by converted to DHARMA conventions by Emmanuel Francis.

28-29 37