This epigraph dated in the 14th year of Jaṭāvarmaṉ Sundara-Chōḷapāṇḍya registers the sale of the village Māṉābharaṇa-chaturvēdimaṅgalam, a brahmadēya in Muḷḷi-nāḍu, which was the property of two brāhmaṇas of Nigariliśōḻa-chaturvēdimaṅgalam named Gōvindaṉ Mādhava-bhaṭṭaṉ and Gōvindaṉ Tiruvikramaṉ to the temple of Rājēndraśōḻa-viṇṇagar-Paramasvāmigaḷ at Rājarāja-chaturyēdimaṅgalam. It is stated that the brāhmaṇas had originally, obtained the village as the gurus, probably, of the ruling dynasty.
koccaṭaiyapaṉmarāṉa Uṭaiyār śrīcuntaracoḻapāṇṭiyatevābrahmateyam śrīIrā
jaIrājaccaruppetimaṅkalattu śrīIrājentracoḻaviṇṇakar paramasvāmikaḷukku Uttamacoḻavaḷa nāṭṭu muḷḷināṭṭu brahmateyam nikarilicoḻaccaruppetimaṅkalattu kovintaṉ mātava paṭṭaṉum Empi ko
vintaṉ tiruvikkiramaṉum Ivviruvom viṟṟukkuṭutta Ūrāvatu bhabrahmateyam māṉāparaṇaccaruppetimaṅkalam viṟṟuk kuṭuttoṅ ko
vintaṉ mātavapaṭṭaṉum kojentracoḻaviṇṇakar paramasvāmikaḷukku
tu mel Ellai tiruppiṭaimarutūr tevar tevatāṉattukku kiḻakkum vaṭavellai nikariliccoḻac caruppetimaṅkalattoṭumuṭppaṭṭa nalla
ḻ Ellai Ivvūroṭum Akappaṭṭa viya
meṉokkiṉa maramum ki
cainta vilaip poruḷellām kaiyile yaṟakkoṇṭu Ituvey vilaiOlaiyum poruḷcela volaiyumāvitākavum Ituvallatu veṟu vilaimāvaṟuti
ṉṟi vilaikkaṟaviṟṟup poruḷajentra coḻa viṇṇakar parama
mikaḷukku
One more signature is wanting.
Digital edition of SII 14.148 (ARIE/1904-1905/B/1905/106) by