This record dated in the 16th year of Jaṭāvarmaṉ Sundara-Chōḷapāṇḍya registers a gift of sheep and 6 paḻaṅkāśu by a veḷḷāḷa of Vīdiviṭaṅkanallūr, a hamlet of Rājarājachaturvēdimaṅgalam, for maintaining a lamp in the temple of Tiruchchālaittuṟaiuḍaiya-Mahādēva.
koccaṭaiyapaṉmarāyiṉa Uṭaiyār śrīcuntaracoḻapāṇṭiya devarkku yāṇṭu jarājappāṇṭi
nāṭṭu muṭikoṇṭacoḻavaḷanāṭṭu muḷḷināṭṭu brahmateyam śrīrājarājaccatuppetimaṅkalattu tiruccālaittuṟai Uṭai
yamātevarkku Ivvūr ciḻpiṭākai vitiviṭaṅkanallūr veḷḷā
l nicatam Āḻākku ney tiruviḷakkerikka vaicca Āṭu Irupatu devarkanmi kaiyil civabrāhmaṇarom muṉṉūṟṟuva
ṉ ceṅkatir malaiyaccaṉum nantiperumāṉṉum nūṟṟeṇmaṉ kaṇavatiyum Uḷḷuṭṭa Akanāḻikaiyom Ivva
ṭikaḷ tevaṉ pakkal Itu poliyūṭṭu Erippatākak koṇṭa paḻaṅkācu Āṟu Ikkācu Āṟuṅkoṇṭu Inney Āḻākku
Digital edition of SII 14.155 (ARIE/1907-1908/B/1907/77) by