This inscription issued on the 7th day of the 17th year of Sundara-Chōḷapāṇḍya is of interest in that its wording follows the conventional form adopted in the Chōḷa period for documents conveying lands. Two vēli of land lying within the four boundaries specified with meticulous detail, in the village called Kallūr in Mēlvēmba-nāḍu in Muḍigoṇḍaśōḻa-vaḷanāḍu were given to the temple of Śrīkayilāsamuḍaiya-Mahādēva, at the request of Ammāṉ, after having separated this land from the original division and constituting it into a new unit called Śivapādaśēkharanallūr from the 16th year of Sundara-Chōḷa's viceroyalty. ‘Śivapādaśēkhara’ was a title of Rājarāja the Great and hence this endowment was made in his honour. Certain taxes such as aḻagerudu-kāṭchikkāśu and kāṭchi-erudu-kāśu were remitted on these lands which were now made tax free dēvadāna. Sundara-Chōḷapāṇḍya is described as having been seated in the western hall of the palace at Rājēndra-śōḻapuram at the time of issuing this order.
svasti śrī brahmateyam nikarilicoḻaccarup petimaṅkalattu śrīkayilāsamuṭaiya mahā śrīcuntaracoḻapāṇṭiyatevar rājentracoḻapurattuk koyiliṉuḷḷāl
lāyamuṭaiya mahādevaṟku veṇṭum nivantaṅkaḷukku Iṟuppatāka muṭikoṇṭa coḻavaḷanāṭṭu melvem nāṭṭuk kallūrile koyil nilam kuṭukka
pa nāṭṭu nāṭṭār kālukkut teṟkum Āka Ivvicaitta perunāṉkellaiyil melkūṟṟu mā niṅkalākac ceṅkaḻunīr vaḻiyum ku śvaranattam nilaṉ mukkāṇiyum nikki nilaṉ Iruveliyum yāṇṭu patiṉāṟāvatu mutal veṟu mutalākki Innilattāl nilavopāti vanta kāṇikkaṭaṉ kācu patiṉāṟey Āṟumāvum nellu Iru—
l Iṟuppatākavum
coḻaṉ Eḻuttiṉālum tirumantiravolainācakam rājentracoḻa Atimurkkacceṅkiraiyum coḻamaṇṭalattu rājentraciṅkavaḷa nāṭṭu Iruṅkoḷappāṭit taṉiyūr muṭikoṇṭa coḻac caruppetimaṅkalattup parāntakayaṉ maṟavaṭikaḷ maturāntakaṉāṉa coḻapāṇṭiya brahmamārāyaṉum Arumoḻitevavaḷanāṭṭut takkaḷūr nāṭṭu brahmateyam Attikocamaṅkalattu Arumoḻi tevaṉ vāṇacuntaraṉāṉa vikkiramapāṇṭi—
ḻvjentraciṅkavaḷanāṭṭut tiruvintaḷūr nāṭṭu maturāntakanallūr Uṭaiyār veṅkaṭavaṉ Eṟiñatoṭṭiyārāṉa parakecari muventa veḷārum Arumoḻiteva vaḷanāṭṭu vaṇṭāḻai veḷūrk kūṟṟattup paṉaṅkāṭi kuṭiyaṭai yārc ce
ḷārum naṭuvirukkum kṣatriyacikāmaṇi vaḷanāṭṭu veḷānāṭṭu rājendracoḻaccaruppeti maṅkalattuc cāṇṭiliya kottirattuk kāttiyāyaṉa sūttirattu Uppampirālac caṅkaraṉ colaip pirāṉ paṭṭaccomāciyārum Evap puravuvaritiṇaikkaḷattukkuk kaṇkāṇi rājarājappāṇṭi nāṭṭu rājentracoḻavaḷanāṭṭuk kiḻkuṇṭāṟṟuc coḻacikāmaṇinallūruṭaiyāṉ cāttajentracoḻavaḷanāṭṭu miḻalaik kūṟṟattuk kiḻkūṟṟu Uttamacoḻanallūr Uṭaiyāṉ kaṇṭaṉaraṅkaṉum maturāntaka vaḷanāṭṭu rājendracoḻakkuḷakkiḻak kuṟicci Uṭaiyāṉ kaṇavati pūvaṉum rājendracoḻa vaḷanāṭṭu vaṭakaḷavaḻi nāṭṭu kālā—
ṉ piccaṉum rājarājap pāṇṭi nāṭṭurājendracoḻavaḷanāṭṭu miḻalaik kūṟṟattu naṭuviṟkūṟṟu śrī parāntakanallūrk kaṭṭikuṟicci Uṭaiyāṉ parameśvaraṉ kaṇṭaṉum mukaveṭṭi maturāntaka vaḷanāṭṭu Iruñcoṇāṭṭut tuṟṟuṭaikkuṭaiyāṉ pakavaṉ catturu kālaṉum rājentra coḻavaḷa nāṭṭu miḻalaikkūṟṟattuk kiḻkūṟṟu rājakecarinallūruṭaiyāṉ kaṇṭaṉ kaḷiviraiyum Innāṭṭu naṭuviṟkūṟṟu śrīparāntakanallūruṭaiyāṉ paṟpaṉāpaṉ kuvalaiyacantiraṉum coḻa maṇṭalattup pāṇṭikulācaṉi vaḷanāṭṭuk kiḷiyūr nāṭṭuc cūraikkuṭi Uṭaiyāṉ nakkaṉ viraiyāc cilaiyum varippottakak kaṇakku rājarājappāṇṭināṭṭu maturāntaka vaḷanāṭṭup pūṅkāṉa nāṭṭuk karaiyirukkai naralokacuntaranallūruṭaiyāṉ centaṉ cāttaṉum variyilijendracoḻavaḷanā—
maturāntakavaḷanāṭṭu māliviravaḷanāṭṭuk kumutakkuṭaiyāṉ centaṉ ciṅkamum Innāṭṭu veṇpu nāṭṭu viracoḻanallūruṭaiyāṉ Arjendracoḻavaḷanāṭṭuk kiḻaraṇiya muṭṭattuc cintūruṭaiyāṉ caṭaiyaṉ kūaippaḷḷi vayakkaluṭpaṭa maṭaippaḷḷi vāykkālukkup pāynta vāykkālum vāykkālukkuk kiḻakkum vaṭavellai melvempanāṭṭu nāṭṭārkālukkut teṟkum Āka Ivvicaitta perunāṉkellai—
valiyum yāṇṭu patiṉāṟāvatu mutal veṟu mutalākkip paḻampiyar tavirntu civapātacekaranallū reṉṉum tirunāmamāy Innilattāl nilavopāti vanta kāṇikkaṭaṉ kācu patiṉāṟeyāṟumāvum nellu Irunūṟṟorupattoṉpatiṉ kalaṉe tūṇippatakku nāṉāḻiyum nikarilicoḻaccaruppeti maṅkalattu śrīkayilāyamuṭaiya mahātevaṟku veṇṭu nivantaṅkaḷukku yāṇṭu patiṉāṟāvatu mutaliṟuppatākavum
mukaveṭṭi śrīparāntakanallūruṭaiyāṉeḻuttu jakecarinallūruṭaiyāṉeḻuttu
Some of the inscribed stones are disarranged in the record and some portions of the inscription also appear to have been lost.
Digital edition of SII 14.157 (ARIE/1916-1917/B/1916/619) by