SII 14.160: original edition by A. S. Ramanatha Ayyar No. 160. (A.R. No. 327 of 1916.) TIRUVĀLĪŚVARAM, AMBASAMUDRAM TALUK, TIRUNELVELI DISTRICT. ON THE NORTH WALL OF THE VĀLĪŚVARA TEMPLE. author of digital edition Emmanuel Francis DHARMA Paris, CEIAS DHARMA_INSSIIv14p1i0160 DHARMAbase

This record is connected with No. 161 below to which it is complementary, and was issued while Sundara-Chōḷapāṇḍya was seated in the western pavilion in the āṭṭattuveḷi in the palace precincts at Rājēndraśōḻapuram. It relates to a gift of 5 vēli of land by purchase from the mahāsabhā of Rājarāja-chaturvēdimaṅgalam for the expenses of conducting festivals in the temple of Tiruvālīśvaram-uḍaiyār and for feeding 25 brāhmaṇas and for the reading of the Śivadharma. The income from this land was ordered to be utilised for the above-mentioned items of charity by the king's uncle (ammāṉ), as already stated in the other record, from the 16th year of Sundara-Śōḻapāṇḍya's reign.

Further conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions) Conversion of digital encoding to DHARMA encoding scheme according to EGD (Encoding Guide for Diplomatic Editions)

svasti śrī . muḷḷināṭṭu bra hmateyam rājarāja caturvetimaṅkalat tu tiruvāliśvaramu⌈ ṭaiyār mahādevaṟ kut tevatāṉamāka vari yiliṭṭa kevi . 2 yāṇṭu Eṉ 2 Uṭaiyār śrīsundaraco ḻapāṇṭiyadevar rāje ntracoḻapurattuk koyili ṉuḷḷāl Āṭṭattuveḷi me laimaṇṭapat teḻuntaruḷi Iru ntu rājajap pāṇṭināṭṭu muṭikoṇṭacoḻavaḷanāṭ ṭu muḷḷināṭṭu brahmateyam jajac sabhaiyāṟku kācu kuṭuttu vilai kkukkoṇṭa Ivvūr nilattil kākkalūr melellai peruṅ kāliṉ kiḻkaraikkuk kiḻakkum vaṭavellai civācutevavāykkā lukku vaṭakkum ṟu vaṭavācaṟutikkut teṟkum ki ḻellai kaṭiñai Āṟṟukku ⌈ meṟkum teṉṉellai civā cutevavāykkālukku vaṭakku m Āka Ivvicaitta perunāṉ kellaiyuḷ Akappaṭṭa nilam Aiveliyum brahmateyamāy varukiṉṟapaṭi yāṇṭu 10 6Ā vatumutal tavirntu veḷḷā ṉ vakaiyil mutalākki Inila m Ivvūrt tiruvāli śvaramuṭaiya ma hādevaṟkkut tiruvi ḻāp pottavum nittam Irupattaivar bra rahmaṇar Uṇṇavum śivadha rmmam vācippāṉ Oruvaṉuk kum maṟṟum Ittevaṟku ⌈ veṇṭum nivantaṅkaḷukku I ṟuppatākak kuṭukkaveṉṟu Ammāṉ Aruḷic ceyta⌈ maiyil Innilattāl Innāṭu veḷḷāṉ vakai varicaikki ḻ Iṟaikkaṭaṉ Aiññāḻi nārāyattāl nellu Aṟu nūṟṟu nāṟppattiru kalaṉe Aṟukuṟuṇi yirunāḻimuḻak key Iruceviṭaraiyum Uruvukol nilaṉ kācu mup pattaiñce kāle mukkā ṇiyum kāṭciErutu kācu Ai ñcum Iṟai kaṭṭi Ivvi⌈ ai Ivvūr tiruvarali Īśvaramuṭaiya mahāteva ṟkkut tiruviḻāp pottavum Ittevar keramili l nittam Irupattaivar brāhmaṇaruṇṇavum śivataṉma m vācippāṉ Oruvaṉukkum maṟṟum Ittevaṟku veṇṭu m nivan=taṅkaḷukku yāṇṭu 10 6Āvatu mutal Iṟup patākavum Innilattāl vanta Iṟai rājarājaccarup⌈ petimaṅkalattuc curukkavum Innilam muṉ piyar tavirntu llūr Eṉṉum mmākavum riyiliṭṭuk kuṭukkat tiruvāymoḻintaruḷiṉāreṉṟu tirumanti raOlai coḻamaṇṭalattu nittavinerata vaḷanāṭṭu Āvūṟ k kūṟṟattu Ālattūr Uṭaiyāṉ kuvāvaṉ jayaṅkoṇ ṭacoḻaṉ Eḻuttiṉālum tirumantira Olaināyakam rājenti racoḻa Atimurkkac ceṅkiraiyum coḻamaṇṭalattu rāje ntiraciṅkavaḷanāṭṭu Iruṅkoḷappāṭit taṉiyūr muṭiko ṇṭacoḻac caruppetimaṅkalattu mātavaṉ maṟavaṭikaḷ maturā ntakaṉāṉa coḻapāṇṭiya brahmamārāyaṉum Arumoḻitevavaḷanā ṭṭut takkaḷūr nāṭṭu brahmateyam Attikocamaṅkalattu Arumo ḻi Aṉavaratacuntaraṉāṉa vikkiramapāṇṭiya brahmārāyaṉum Op piṉālum pukunta keḻvippaṭiye variyiliṭṭukkoḷka veṉṟu A tikārikaḷ coḻamaṇṭalattu kṣattiriyaśikhāmaṇivaḷanāṭṭu veḷā nāṭṭu karuṅkūṟṟanallūr kiḻavar kollai puttaṉārāṉa Uttama coḻappallavaraiyarum nittavinotavaḷanāṭṭu pa ttu co ḻaviccaratira nallūruṭaiyā centaṉ cūṟṟiyārāṉa ṉ cikā maṇimuventaveḷārum viṭaiyil Atikārikaḷ rācentiraciṅkavaḷa nāṭṭut tiruvintaḷur nāṭṭu maturāntaka nallūr Uṭaiyā kaṭavaṉ Eṟintoṭiyārāṉa parakecarimuventaveḷārum Arumoḻitevavaḷanā ṭṭu vaṇṭāḻai veḷurk kūṟṟattu paṉaṅkāṭikuṭi Uṭai ṭaiyāṉ puttaṉārāṉa miṉavaṉmuventaveḷararum Arumoḻitevavaḷanāṭṭu neṉmali nāṭṭu miṉavanallūruṭaiyār puṟampiyaṉ paḷḷikoṇṭāṉā rāṉa Aḻakiya pāṇṭiya muventa veḷārum nittavinota vaḷanāṭṭup pāmpuṇik kūṟṟattu vaḷavanallūr Uṭaiyār nilaṉ kuṭitāṅkiyārāṉa vikkiramaciṅkamuventaveḷā ṉum rājentiraciṅkavaḷanāṭṭut tiruvintaḷūr nāṭṭuk kaṭuvaṅku ṭaiyār maṉṟaṉ cuntaraṉārāṉa teṉṉavaṉmuve ntaveḷārum naṭuvirukkum kṣattiriyaśikāmaṇiva ḷanāṭṭu veḷānāṭṭu rājentiracoḻac caruppetimaṅka lattuc carṇṭiliya kottirattu kāttiyarayaṉa cūttirattu Uppampirālac caṅkaraṉ colaippirāṉ paṭṭaccomāciyā rum puravuvari tiṇaikkaḷattukkuk kaṇkāṇi rājajappā jentira coḻavaḷanāṭṭuk kiḻkuṇṭāṟṟuc coḻa cikāmaṇi nallūr Uṭaiyāṉ cāttaṉ Eṭṭiyum puravuvari ti ṇaikkaḷam maturāntaka vaḷanāṭṭu Āṇmā nāṭṭu maṇṇaikkaṭanta coḻa nallūr Uṭaiyāṉ virapāṇṭiyaṉ colaiyum rājentira coḻavaḷanāṭṭu miḻalaikkūṟṟattakkiḻkūṟṟuttamacoḻanallūr Uṭaiyāṉ kaṇṭaṉ Araṅkaṉum maturāntakavaḷanāṭṭu rājentira coḻakkuḷakkiḻ kuṟucci U ṭaiyāṉ kaṇavati pūvaṉum rājentiracoḻavaḷanāṭṭuk kaḷavaḻinā ṭṭu kālāṅkikopanallūr Uṭaiyāṉ kiḻavaṉ ṉum va ripperattakam coḻamaṇṭalattu Arumoḻiteva vaḷanāṭṭu Āṟvala kkūṟṟattu Uttaraṅkuṭaiyāṉ koḻumāṉ piccaṉum rājajappāṇ ṭināṭṭu rājentiracoḻavaḷanāṭṭu miḻalaik kūṟṟattu naṭuviṟkūṟ ṟu śrīparāntakanallūrk kaṭṭikuṟicci Uṭaiyāṉ parameśvaraṉ ka ṇṭaṉum mukaveṭṭi maturāntaka vaḷanāṭṭu Iruñcoṇāṭṭut tūṟ ṟukkuṭaiyaraṉ pakaiyaṉ catturu kālaṉum rājentira coḻavaḷanāṭ ṭu miḻalaik kūṟṟattuk kiḻkūṟṟu rājakecarinallūr Uṭaiyāṉ nallūr Uṭai yāṉ paṟpaṉāpaṉ kuvalayacantiraṉum coḻamaṇṭalattup pāṇṭikulā caṉivaḷanāṭṭuk kiḷiyūrnāṭṭuc curaikkuṭaiyāṉ nakkaṉ viraiyāccilaiyu m varippottakak kaṇakku rājajappāṇṭināṭṭu maturāntaka vaḷanāṭṭup pū ṅkāṉa nāṭṭuk karai Irukkai naralokasundaranallūr Uṭaiyāṉ centaṉ cātta

cātta. The record stops here.

Digital edition of SII 14.160 (ARIE/1916-1917/B/1916/327) by converted to DHARMA conventions by Emmanuel Francis.

85-88 160